पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५० श्री श्रीनिवासमन्निकृत-तात्पर्यचिन्तामणिसहितम् [द्वितीय प्रश्ने अथ श्रावणे पौर्णमास्यामग्रि परिस्ती शिरयं वापयित्वा पुण्याहं वाचयति ।। १३ ।। अथ - उपाकर्मानन्तरम् । श्रावणे पैर्णमास्यामित्यादि । स्मृत्यन्तरे – 'उपकर्मापराद्धं स्यादुत्सर्गः प्रातरेव तु । उपाकर्मणि चोत्सर्गे पूज्यां दर्भमयर्षयः' । इति अध्यायोपाकर्म करिष्यामीति सङ्कल्प्य समिदाधानं कारयित्वा आघारं हुत्वा अ िपरिस्तीर्य पुण्याहं वाचयित्वा ऋषिपूजां कुर्यात् । 'स्रात्वा शिलामयमुनीन् पूजयेत् सोपवीतकः । पृथकाण्ड्ऋ षीन् वेदान् छन्दांसि तर्पणे हुतौ' ।। इति तर्पणे होमे च सवितारं कण्डििमत्यारभ्य नाराशंसारेत्यन्तं कुर्यात् । होमं नेति केचित् । जलसमीपे अध्ययनोपक्रमः । बोधायनः– 'गौतमादिमुनीन् सप्त कृत्वा दर्भमयान् पुनः । पूजयित्वा यथशक्ति तर्पयेद्धेशमुद्धरेत् ' । इति अत्र तु नर्पणात्पूर्वमेव मेखलदिधारणम् । स्मृत्यन्तरे – 'उपाकर्माणि सन्धार्यमुपवीतादिकं नवम् । अनवं वा नवं वापि पुरातनमिह त्यजेत् ।। पुरातनं क्षिपेतोय 'ममुद्रं गच्छे 'ति मन्त्रन :' । इति स्मृत्यन्तरे – 'मैौञ्जीयज्ञोपवीतादीन् नवानेव तु धारयत् । कटिसूतं नवचैव नवक्त्रमुपाकृौ । तर्पणान्ते समिदाधानामौ आघारं हुत्वा पूर्ववद् बन्धं धानादिपश्चारुणं मृलहोमं जुहोति ॥ १४ ॥ अन्तहोवा । यड़तानुष्ठानाक्सरः तड़तबन्ध स्विष्टाकारश्च