पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वादश. खण्डः] बहुशिष्यविषये गृह्यः बहूनामपि शिष्याणां सहन्त्रेण कारयेत् । ऋताहुतीर्न कुर्याद्वा तथा काण्डऋषीन् हुनेत् । प्रत्यब्दं तद्बहिः कुर्यात् तद्व्रताहुतिभिर्विना' ॥ इति समिदाधानामावेव परेद्युः परिस्तरणादिकं कृत्वा सावित्र्या सहस् समिद्धोमं जुहुयात् । अध्ययनपरायणायेति श्रावणम् ॥ १५ ॥ अयं श्रावणहोमः अध्ययनपारायणार्थमुपक्रमार्थञ्च । 'श्रावण्यां प्रेो पद्यां वे' ित मनुस्मरणात् । तथैव नैष्ठिको यावज्जीवमाश्रमधर्माण्यनुनिष्ठत ॥ १६ ।। तथा-श्रावणहोमकर्म, यद्वा 'तर्पयेद्वेशमुद्धरे'दिति क्वनात् तर्पणं वा नैष्ठिक यावज्जीवमनुष्ठित । एवं उक्तप्रकारेण आश्रमधर्मानपि । (सूत्रे एवमिति पाठ इति ज्ञायते) उपाकुर्वाणो वेदमधीत्य स्वायादिति विज्ञायते ॥ १७ ॥ इति व्यवहारः । हारीतः– ‘द्विविध एव ब्रह्मचारी भवति उपकुर्वाणो नैष्ठिकश्धति' ॥ अशक्तविषये स्मृतिः । अप्यशक्तावेकदिने समाप्यानुक्रमेण वै । व्रतानि तन्त्रयित्वैव खातव्यमिति हि स्मृतिः । । पुरोदयादादित्यम्पे 'त्यादिना सूत्रकारेण उत्तर वक्ष्यते । इति श्रीमत्कशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्ययन श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणौ द्वितीयमश्ने द्वादशः खण्डः समाप्तः ।