पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ त्रयोदशः खण्ड ० ९ अथ समावर्तनं व्याख्यास्यामः । १ ।। अथेति । अथ-गुरुकुलवासानन्तरं, यद्वा-शुक्रियव्रतानन्तरम् । ममावर्तनमित्यादि । ब्रह्मचर्यान्निवृत्तस्य विवाहयोन्यनासिद्धयर्थ समावर्तनसंस्कारं व्यास्यास्याम् इत्यथः । हारीतकात्यायनौ -- ' त्रयस्त्रातका भवन्ति विद्यालातको वनस्रातको विद्यात्र रुातकश्च' इति । यस्माप्य वेदमसमाप्य त्रनानि समावर्तते स विद्यास्रातकः । यस्समाप्य ब्रनानि असमाप्य वेदं समावर्तते स ऋतस्रान्तकः । उभयं समाप्य यस्समावर्तते स विद्यात्रतस्रातक; इांत । अत एवोक्तं 'अशक्तावेकदिने 'इत्यादि। उदगयने आपूर्यमाणपक्षे निष्योत्तरेषु चित्राविशाखयोः हस्त रोहिण्योः मृगशिासि वा नक्षत्रे यवाऽपस्तवागारे गो वा आषरं हुत्वा अग्रि परिस्तीर्य तथैव धातादित्रविमर्ग हुत्वा 'घयः सुपर्णा इति वस्रावकुण्ठनं मोचयिन्वा शुक्रियत्र ; विसर्जयति ॥ २ ।। उदगयन इति । 'दक्षण त्वयन रात्रिः देवानामुतरं त्वहः' इनि । आपूर्यमाणपक्षे इति –पूर्वमुक्तम् । गृह्यः - 'विवाहपूर्वदिवसे स्रायद्वा दक्षिणायने' । 'क्विाहपूर्वदिवसे ऋक्षादीन विचार्य ज्ञायात्'इति चोक्तत्वात् शुभदिने दक्षिणायने वति कैश्चिद्याख्यातम् । पूर्वेद्युः नान्दीमुखं कृत्वा यत्र जलन्नं तत्र गच्छेत् । नक्षत्राप्युपपादयति तिष्येत्यादिना । अत्र बोधायनः । 'वेदमधीत्य स्राम्यनि । त्यारभ्य 'रोहिण्यां स्रायादित्येकम् प्राजापत्यं वा एनन्नक्षत्रं तदस्य प्राजापत्य एव नक्षत्रे स्रः भवत्यथो सर्वान् रोहान् रोह त,ि निष्ये स्रायादित्येकं बार्हस्पत्यं वा एतन्नक्षत्रं नदस्य बार्हस्पत्य एव नक्षत्र झातं भक्त्यथो भाग्योऽसानीति, हस्ते स्रायादिन्यकं