पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रयोदशः खण्डः] सावित्रं वा एतक्षत्रं तदत्र सावित्र एव नक्षले स्रातं भक्त्यथो सवितृ प्रसूतोऽसानीति, चित्रायां लायादित्येकं ऐन्द्रं वा एतन्नक्षत्रं तदस्यैन्द्र एव नक्षत्रे वातं भवत्यथो चित्रोऽसानीति, विशाखयोश्च स्रायदित्येकं ऐन्द्रामं वा एतन्नक्षत्रं तदस्यैन्द्राग्र एव नक्षत्रे स्रातं भवत्यथो िवशाखेोऽसानीति, प्रजया पशुभिरित्येकेषामेतस्मिन्नापूर्यमाणपक्ष' इति । नववस्रश्चोतरीयोपवीताजिनमेखलाः । सौवर्णे कुण्डले कण्ठाभरणञ्चाङ्गुलीयकम् । गन्धपुष्पाञ्जनालेपान् मुकुरं छत्रमुत्तमम् । उपानहौ वेणुदण्डं वाहनं कर्षणाश्म च ।। क्षुरं शरावं सशकृत् खानोद्वर्तनवस्तु च । मध्वाज्ये दधि च क्षीरं कांस्यं कूर्चञ्च विष्टरम् ॥ सम्भारान् मधुपर्कस्य युग्मदषु योजयेत् ।। आधारामत्याद-जातकामावुपन्नुयनामं लौकिकाौ वा आघारं हुत्वा धातादिपूर्व 'अरुणेभ्यः काण्डर्षेिभ्यः सदसस्पतिं प्रवर्यदेवताभ्य' इत्यादि हुत्वा । 'इमॅस्तोम - पायुषं जमदग्नेः' इति प्रधानं पञ्चवारुणं मूलहोमान्तं हुत्वा 'उद्वयं तमसः – उदुत्यं' इत्येताभ्यामादित्य पस्थाय 'उदुत्तम 'मित्युत्तरीयम् । 'अथाय 'मिति सूत्रदण्डा दीन्यप्सु विसृज्य 'शिवो नामासी' ति क्षुरमुपलेन कर्षयित्वा साक्षतैराधावैः ‘शिवा न' इति शिरोऽञ्जयित्वा 'गोदानं - आप उन्दन्तु– ओषधे त्रायस्व - यत् क्षुरेण' इति चतुर्दिशै 'येनायप दिनि सर्वतो नखान्तं वपति ॥ ३ ॥ अत्र मूत्रशब्दः कटिसूत्रपरः । यज्ञोपवीतत्यागस्य अयुक्तत्वात् । कर्षणं तीक्ष्णीकरणाय।'शिवा न'इति साक्षतैराधवैिः शिरोऽञ्जयित्वा 'गोदान्भुनक्तिति’ गवादिदक्षिणाकरणमित्युत्तरत्र वक्ष्यते। ‘ओषधे त्रायस्वैन'मिति साक्षतदर्भ