पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५६ श्री श्रीनिवासनविकृत-तात्पर्यचिन्तानतिहितम् [द्वितीय प्रश्न अत्र योक्तप्रकारेण शुक्रयतानुष्ठानं कर्तुमशक्तस्य पक्षान्तरमाह पूर्वमित्यादि । यथा प्राजापयादिषु, तथा शुक्रियतस्य धतादिपूर्वमरुणेभ्यः काण्डम्यः इत्यादिप्रधानान् हुवेत्यर्थः । पुरोदयादित्यादि-सूर्योदयात्पूर्व शुक्रियन्नस्य प्रहनक्सौं । एके इति । सूत्रान्तरसंवादान्मुस्यत्वं आद्यम् एके मुख्यान्यकेवलः इति निघण्टुः । अनेन शुक्रियव्रतस्य उदयात्पूर्वमेव कर्तव्यता इतिा । यद्वा-समानतन्त्रेण कर्तव्यता, एकदिनसाध्यता च ज्ञापिता भवति । ‘वेदमधीत्य खात्यन्’ ‘प्रागुदयाड़बं प्रविश्य 'इत्यादिस्त्रान्तरेष्वि इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यन्तिामणैौ द्वितीयप्रश्ने त्रयोदशः खण्डः