पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षडष्टपर्व सलिलावगाहं मूलातु पुच्छं द्विगुणप्रमाणम् । कल्माषपुच्छं न च काकपृष्ठ एवंविधं दण्डमुशन्ति धार्यम्' । इति २६१ ‘इन्द्रस्य वज्रोऽसि' इति ' वेगवेज 'मिति विरुन्माटिं।.५ ।। 'उपानहा' वित्युपा. हावारुह्य 'प्रजापतेः शर्ण-भुवः पुनातु’ इति द्वाभ्यां छत्रं गृह्णीयात् ।। ६ ।। 'यो मे दण्डः ’ इति पुनर्दश्डं अनाद :न आहरेत् ।। ७ ।। प्रमाद-नाशे । पूर्वं गृहीतदण्डयेत्यर्थः । ततो वाहनं पूजयित्वा ‘प्रतिष्ठस्थो देवताना 'मित्यभिमृश्य 'रथन्तरम । सीनि रथं–“अश्वोऽसि हयोऽमी त्यश् –‘इन्द्रस्य त्वा वजेण' इनि हस्तिनं वा आरुह्यावतरेत् ॥ ८ ॥ देवरूपत्वादश्वादीनां पूजा । छन्दोरूपत्वाद्रथस्यैवमुक्तिः । वाजिविषये श्रुतिः । 'अर्वासि सप्तिरसि वाज्यसीत्याह । अभिर्वा अर्वा । वायुस्सप्तिः । आदित्यो वै बाजी । एताभिरेवास्मै देवताभिर्देवरथं युनक्ति' इति । गजप्रां सामाह स्मृतिः । यथा सूर्यस्याण्डकपाले द्वे समानीय प्रजापितः। हस्ताभ्यां परिगृह्याथ सप्तसामान्यगायत ॥ गायतो ब्रह्मणो यस्मात् समुत्पेतुर्मतङ्गजा ' । इति लब्थस्य वाहनादमन्त्रः । अभाव गृह्यः अभावे वाहनं भूमौ लिवित्वाऽऽरुह्य मन्त्रतः । अबरुह्यात्र जगतः तीर्थागमनवारण । मिति । (अथ) अभ्यागतमुत्तमं वरं 'कन्याप्रदः सँस्रवन्त्वि'नि निरीक्ष्य 'यशोऽसि ' इत्याधमथे विष्टरं कूचै पायमध्यैमाचमनं मधुपर्कश्च सङ्कन्पयात ॥ ९ ॥