पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्रोपवेश्य 'राष्ट्रभृदमी 'नि कूर्च दत्वा 'आपः पादा' विति पादौ सव्यादि प्रक्षालयति ॥ १ ।। तत्रेत्यादि । विष्टरे वरमामयित्वा । मध्यादीनि । 'सव्यं दक्षिण वामयो'रित्युक्तः इह दक्षिणमित्यर्थः । तथा च बोधायनः। 'दक्षिणं पादं पूर्व ब्रह्मणाय प्रसारय िन्यं शाद्राय, पुमानभिश्चिति त्री प्रक्षालयति विपरीन मित्येके ? इति । अथ षाडशः खण्डः स धौतपादः 'विराज' इति स्वहस्तेन तद्धस्तं परिमृश्य तेनात्मनो हृदयमभिमृशति ॥ २ ॥ सः - क्रः । तद्धस्तम् - कन्याप्रद्रस्य हस्तम् । अत्र अप उपस्पृश्य अनन्तरं वस्रोत्तरीयादीनि दद्यात् । ततो 'मयि तेज । इत्यध्यैमाचमनीयञ्चाऽददीत | ३ || तत्र मन्त्रावृत्ति: । आददीन स्राकः । दद्यात् । ‘आमागन् यशसा' इति मधुपर्क दद्यात् ॥ ४ ॥ कन्याप्रदः पयोदधिघृतमित्यादि संसृज्य कांस्यादिपात्रे गृहीत्वा स्रातकाय देवस्य त्वे' ति प्रतिगृह्य 'यन्मधुनो मधव्य' मिति प्राश्नी प्रतिगृह्म-वर इति भावः । दिति केचित् । योगे योगे तवस्तर'मित्याचम्याऽचामेत् ॥ ६ ॥ तूणीं दत्तमाचमनं मयि तेज इत्यादाय योगे योगे तक्तरमित्याचामे