पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [द्वितीय प्रश्ने अमृतापिधानम' सीति घेर्नु वा 'गौधेनुः' इति तृणमुष्टि प्रदाय 'गैरस्यपह 'तेति संस्पृश्य ‘तत्सुभूत'मिति विसर्जयति ॥ ७ धेर्नु बध्द्वा-प्रमुखे स्थापयित्वा । विसर्जयतीति । तत्र बोधायनः । तदकुठेन महानाम्या चोपसङ्क इमां दिशं निरस्यति' इति । महानाग्न्या मध्यमाङ्गुल्या । इमां दिशं - प्राचीम् ! 'गैरस्यपहतेति - मम चामुण्य । चेति मन्त्रयोरूहं केचिद्वदनि । २६४ 'विराज' इति पाद्यदानं 'आमागन् यश' सेत्याचमनं 'अमृतो पस्तरणमसी' ति मधुपर्कदानं 'पृथिवी' इति तस्यान्नसङ्कल्पनं अमृतापिधानम ' सीति मुखवामदानमिनि विशेषः इत्येके ।। ८ ।। पक्षान्तरेण मधुपर्कदानप्रयोगमाह 'विगज' इत्यादिना । अन्यत् सर्व पूर्ववदित्यर्थः । 'ाका गैर्न प्रतिग्राह्मा न द्वितीया कदाचन । सा चेद्विक्रयमापन्ना दहत्यामप्तम कुलम् । । इत्यादिप्रमाणैः गोपनिग्रहनिषेधः श्रूयते । कथमत्र प्रतिग्रह उच्यते इति चत्- सत्यम् | हिरण्य भूमधे गमन्न वामान्तलान् घृतम् । अविद्वान् प्रतिगृढानो भस्मीभवति दारुवत् । इनि विदुषो ग्रहणमङ्गीक्रियते । भूयते च – 'तस्य वा अग्नर्हिरण्यं प्रतिजग्रहुषः । अर्धमिन्द्रियस्यापाक्रामत् । नदेतेनैव प्रत्यगृटात् । तेन वै संऽधैमिन्द्रियस्यात्मन्नुपाधत्त । अर्धमिन्द्रिय म्यान्मन्नुपाधते । य एवं विद्वान् हिरण्यं प्रतिगृहति । अथ योऽविद्वान् प्रतिगृह्णानि । अर्धमभ्येन्द्रियायाफ्क्रामति । नस्य वै सोमस्य वासः प्रतिजग्र हुषः । तृतीयमिन्द्रियस्यापाक्रामत् । तदेतेनैव प्रत्यगृह्यात्। तेन वै स तृतीय मिन्द्रियस्यात्मन्नुपाधते । य एव विद्वान् वासः प्रतिगृह्णाति । अथ योऽविद्वान् प्रतिगृह्णाति । तृतीयमस्येन्द्रियस्याफ्क्रामति । नस्य वै रुद्रस्य गां प्रतिजग्रहुषः ।