पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वीडशः खण्डः] चतुर्थमिन्द्रियस्यापाक्रामत् । तामेतेनैव प्रत्यगृहात् । तेन वै स चतुर्थमिन्द्रि यस्यात्मन्नुपाधत्त । चतुर्थमिन्द्रियस्यात्मनुपाधते । य एवं विद्वान् गां प्रति गृह्णाति । अथ योऽविद्वान् प्रतिगृह्णाति । चतुर्थमस्येन्द्रियभ्यापक्रामति । नस्य वै क्रुणस्याश्धं प्रतिजग्रहुषः । पञ्चममिन्द्रियस्यापाक्रामत् । तमेतेनैव प्रत्यगृह्णात्। तेन वै स पञ्चममिन्द्रियस्यात्मन्नुपाधत्त । य एवं पञ्चममिन्द्रियस्यान्मन्नुपाधते । य एवं विद्वानश्च प्रतिगृह्णाति । अथ योऽविद्वान् प्रतिगृह्णाति । पञ्चमस्येन्द्रि यस्थापक्रामति । नम्य वै प्रजापतेः पुरुषं प्रति जग्रहुपः। घष्ठमिन्द्रियस्यापाक्रामत् । नमेतेनैव प्रत्यगृद्धात् । तेन वै ष्टमिन्द्रियन्यात्मन्नुपाधत्त । षष्ठमिन्द्रियम्या त्मन्नुपाधत्त । य एवं विद्वान् पुरुषं प्रतिगृह्णाति । अथ योऽविद्वान् प्रतिगृहाति । षष्ठमभ्येन्द्रियस्यापक्रामति । तस्य वै मनोस्तल्पं प्रतिजग्रहुधः । सप्तममिन्द्रियस्या पाकामत् । नमेतेनैव प्रत्यगृहात् । तेन वै म सप्तममिन्द्रियस्यात्मन्नुपाधत्त । सप्तममिन्द्रियस्यात्मन्नुपाधत्ते । य एवं विद्वाँस्तल्पं प्रतिगृह्णाति। अथ योऽविद्वान् प्रतिगृदाति । सप्तमस्येन्द्रियम्यापक्रामनि । नस्य वा उत्तानस्याङ्गीरसस्यन् प्राण प्रतिजग्रहुषः । अष्टममिन्द्रियस्यापाक्रामत् । तदेतेनैव प्रत्यगृहात् । तेन वै सोऽष्टममिन्द्रियम्यान्मन्नुपाधत्त । अष्टममिन्द्रियस्यात्मन्नुपाधत्त । य एवं विद्वान प्राणत् प्रतिगृह्णाति । अथ योऽविद्वान् प्रतिगृद्धाति । अष्टममम्येन्द्रियस्यापक्रामति । यद्वा इदं किञ्च। तत्सर्वमुक्तानम्वाङ्गीरसः प्रत्यगृहात् । तदेनं प्रतिगृहीतं नाहिनत्। यत्किञ्च प्रतिगृह्णीयात् । तत्सर्वमुक्तानस्वाङ्गीरसः प्रतिगृद्धात्वित्येव प्रतिगृह्णीयात्। इयं वा उतान आङ्गीरसः । अनयैवैनत्प्रतिगृह्णाति । नै हिनस्ती' ति । किञ्च । 'यस्त्वामविद्वान् प्रतिगृह्णाति तां प्रतिगृहीयादेकासि न सहस्रमेकां त्वा भूतां प्रतिगृह्णामि न सहस्रमेका मा भूता विश मा सहस्रमित्येकामेवैनां भूतां प्रतिगृह्णाति न सह य एवं वेद स्योनाः सुषदा सुशेवा स्योनामावेिश सुषदामाविश मुशेवामाविशेत्याह स्योनेनैनं सुषदा मुशेवा भूता विशति नै हिनस्ति इति । 'मन्त्रार्थज्ञो जपन् जुन् तथैवाध्यापयन् द्विजः । स्वर्गलोक्मवामोति नरञ्च विपर्ययेत् । इति मन्त्रार्थज्ञस्य दोषलाघवमुच्यते । 34