पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६ श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् सान्तानिक वक्ष्यमाणमध्वगं सार्ववेदसम् । गुर्वर्थे पितृमात्र स्वाध्यायाद्युपपादिनम् ॥ नवैतान् स्नातकान् िवद्यात् त् िब्राह्मणान् धर्मभिक्षुकान्॥ इि बोधायनः--अथायातिथयो भवन्न गुरोस्समानवृति: वैखानसो गनश्रीः शातको राजा वा धर्मयुक्तस्तेषामभ्युत्थायासनं पाद्यमर्हणमध्ये वा प्रयुञ्जीत । यास्त स्रौषधयस्सति ना देयाः । अयां वा प्रतििक्रयां कुर्वीत 'इति । मधुपर्कप्रदानस्य कालान्तरेष्वपि कर्तव्यतावश्यकचस्य सत्त्वात् प्रकरणादिहोपन्यासः कृतः । द्वितीय प्रश्ने इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासास्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणौ द्वितीयप्रश्ने पेोडशः खण्ड समाप्तः ।