पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७० श्री श्रीनिवासभखिकृत-तात्पर्यचिन्तामणिसहितम् [द्वितीय प्रश्ने पुण्डरीकं हृदयकमलं वेदिः । पञ्चाग्रयो भवन्तीति । सर्वतृप्तिप्रदत्वादमित्वेन परिकल्पनम् । छान्दोग्ये यथा-‘तद्यद्भक्तं प्रथममागच्छेत तद्धोमीयं स यां प्रथमामाहुतिं जुहुयात् प्राणाय स्वाहेति पाणस्तृप्यति, प्राणे तृप्यति चक्षुस्तृप्यति चक्षुषि तृप्यस्यादित्यस्तृप्यति आदित्ये तृप्यति चौस्तृप्यति दिवि तृप्यन्त्यां यत्किञ्चित् द्यौश्वादित्यश्चाधिष्ठितम्ततृप्यति, तस्यानुतृतिं तृप्यति प्रजया पशुभि राद्येन तेजसा ब्रहावर्चसेन इति । अथ यां द्वितीयां जुहुयात्तां जुहुयाद्वयानाय स्वाहेति व्यानस्तृप्यति, व्याने तृप्यति श्रोत्रं तृप्यति श्रोत्रे तृप्यति चन्द्रमाम्तृप्यति चन्द्रमसि तृप्यति दिशस्तृप्यन्ति दिक्षु तृप्यन्तीषु यत्किञ्च दिशश्च चन्द्रमाश्वाधिति धन्ति ततृप्य,ि तस्यानुतृतिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति अथ यां तृतीयां जुहुयात् तां जुहुयादपानाय स्वाहेत्यपानन्तृप्यति अपने तृप्यति वाक् तृप्यति वाचि तृप्यन्यामस्तृिप्ययौ तृप्यति पृथिवी तृप्यनि पृथिव्यां तृप्यन्त्यां यत्किञ्च पृथिवी चाग्विाधितिष्ठनस्ततृप्यति तस्यानुतृतिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति । अथ यां चतुर्थीं जुहुयात्तां जुहुयात्समानाय स्वाहेति समानस्तृप्यति समाने तृप्यति मनस्तृप्यति मनसि तृप्यति पर्जन्यस्तृप्यति पर्जन्ये तृप्यति विद्युतृप्यति विद्यति तृप्यन्त्यां यत्किञ्च विद्युश्च पर्जन्यब्याधितिष्ठतस्ततृप्यति तस्यानुतृतिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति । अथ यां पञ्चमीं जुहुयात्तां जुहुयादुदानाय स्वहेत्युदान स्तृप्यति उदानं तृप्यति त्वक् तृप्यति त्वचि तृप्यन्यां वायुस्तृप्यति वायौ तृप्यत्याकाशस्तृप्यात्याकाशे तृप्यति यत्किच वायुधादित्यश्धाधितिष्ठतः ततृप्यति तस्यानुतृप्ति तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति । स य इदम विद्वानमिहोत्रं जुहुयात् यथाऽङ्गारानपोह्य भस्मनि जुहुयात्तादृक् तत्स्यात् । अथ य एतदेवं विद्वानन्निहोत्रं जुहोति तस्य सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वा त्मसु हुतं भवति । तद्यथेषीकातूलमौ प्रोतं प्र येतैवं हास्य सर्वे पाप्मानः प्रदूयन्ते । इति । एवं सर्वेषां प्रतिपाद्याविदुषो मनि हुताहुतिवद्वैफल्यमुक्ता विदुष इषीकातूलदृष्टान्तमुखेन शुष्कापापानां वेिनाशश्च प्रतिपाद्यते । अतः रभ्य प्राणामिहो कर्तव्यम् ।