पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७२ अत्रिः – बुढशातातपः-. 'परिधानमपोशानं पूर्वमाच्छादन परम् । भक्त्यलमन हि सोत्तरीयं तथाऽमृत' मिति । भोजनकाले आसनादिनियमे मनुः । भोजने मूर्तिहोमे च कुर्यादुकुटिकामनम्' । इन 'आयुप्यं प्राङ्रवो भुइक्त यशस्य दक्षिणामुम्व । श्रियं प्रत्यझुग्वो भुङ्क्ते मृतं भुङ्कने उदङ्ग्व ' ! इति तथा व्यासः– ‘पश्चाद्रों भोजन कुर्यात्प्राथुखेो मौनमस्थितः । हस्तौ पादौ तथैवास्यमेषु पञ्शाता मना ' । इनि बोथायनः – 'मन्त्रेण च द्विराचम्य गोमयेनोपलेपिने । भस्मना वारिणा वापि मण्डलं कारयेत्तनः । व्यासः – श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् प्रचेताः - [द्रितीय प्रश्न चतुरश्र त्रिकोण वा वर्तुलाधचन्द्रकम् । कर्तव्यमानुपूळयण ब्राह्मणादिषु मण्डलम् । पात्रावस्थानतो न्यूनमधिकं वा न काग्येत्' । इनि 'शपद्मिनीचूतमधूककदलीदलें: । एतेष्वनिन्दितैः पत्रैः भोक्तव्यं तुल्यजातिभि ' । इति 'कदलंगपत्र च पद्मपत्रे जलअस्पृश । क्लीपलाशपत्र च भुक्ता चान्द्रायणं चरेत । । इनि ‘वटार्काश्वत्थपणेषु कृभितिन्टकपर्णयोः । कोविदास्करक्षेषु भुक्ता चान्यणं चरेन्' । इति 'मृण्मये पर्णपृष्ठ वा कापसेि न्तिवेऽश्मनि । नाश्नीयान्न पिबेधैव न करे : तथाऽलै । एक एव तु यो भुङ्क्ते विमले कस्यभाजने । पलविशतिकादर्वागत ऊध्वं यथेच्छया ।।