पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हा अत्रिः - यास : - भारद्वाजः – श्रीवैखानसमृह्यसूत्रम् सौवणं राजते कांस्ये पात्रे भमाबुशोधिते । कदल्यादौ सुपात्रे वा भृञ्जीयात्प्रयतो नरः ? ॥ इनि

  • अन्न दृष्टा प्रणम्यादो प्रात्रलिः कथयेत्ततः ।

अस्माकं नियमम्वेनदिति भक्ताऽभिवन्द्वयेन । ! इि अन्न प्रेक्ष्यामृोऽपनि अभिमृश्यान्नमृक्ततः । अभिघाय च गायत्र्या प्रेोक्ष्यान्ने परिषिञ्चनि ' । इति सत्यन्त्वतनति प्रानम्मायमेवामृतादिना । अमनोपन्तरणमन्यूर्जम्कगमिनि चुक्न । जलं पिबेत्करगतांमदमाचमनं मृतम् । ोदकं ऋक्षिणं पणि कुयादन्न प्रदक्षिणम् । आपोशनं करे कृत्वा कृत्वा पात्र निल्;टकम् । 'भर्मौ पादौ प्रितष्ठाप्य यो भुङ्क्त वायतः शुचिः। भोजने भेजने विप्रस्त्रिगत्रफलमश्क्षले ' । इति म्वय प्रक्षन्य पात्राणि दत्तमन्नन्तु भायया । श्रीमहाभारते : 'हृदि 'यायन् हरिं नमै निवेद्यानं समाहितः । मभ्यमानामिकाहुः गृहीत्वाऽन्नमिदं पुनः । प्राणाय चत्यपानाय व्यानाय च ततः परम् | उदानाय समानाय स्वाहेति जुहुयात्क्रमात्' । इनि 'निवेद्य हृदि तद्भयः परिषेकादिपूर्वकम् । जुहुयादाहुतीविष्णौ प्राणापानादिसंज्ञके ' । इनि २७३