पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७४ श्री दीनिघातमखिकृत-तात्पर्थचिन्तामणिस्तहतम् [द्वितीय प्रश्ने अनुः– ‘पूजयेदशनं नित्यमवाचैतदकुत्सयन् । दृष्टा हृष्येत्प्रसीदेख प्रतिनन्देख सर्वशः ॥ पूजितं ह्यशनं नित्यं क्लमूर्ज प्रयच्छति । अपूजितन्तु तदुक्तमुभयन्तु हिनति तत्' ।। अहुठं तर्जनी चैव मध्यमा च तृतीयका । तिस्रो द्वाक्हुली चैव प्रशस्ताः पात्रधारणे' । इति व्यास:- 'यथा रसं न जानाति जिह्वा प्रणाहुतीद्विजः । तथा समाहितः कुर्यात्प्राणाहुतिमतन्द्रित ' । इति चन्द्रिकायाम् – 'भक्ष्यं भोज्यञ्च लेखञ्च नमो नारायणेति यः । अभिमन्त्र्य स्पृशन् भुङ्क्ते स याति परमां गतिम् ' ।। नावश्यं भोजने मौनं कुटुम्बाश्रमवासिनाम् । वाचोपचारः कर्तव्यो भुञ्जानां सह भोजने । । इनि मौनव्रतं महाकष्ट हुंकारेणापि नश्यति । नदा पनि महान् दोषस्तस्मात्तां नियतश्चरेत् ' । इति व्यासः 'मैौनी वाऽप्यथ वाऽमौनी प्रहृष्टस्संयतेन्द्रियः । भुञ्जीत विधिवद्विमेो न चोच्छिष्टानि चावपेत् । प्राणामिहोत्रादन्यत्र नासौ मौनं समाचरेत् । यदि भुञ्जीत तूष्णीन्तु सर्वत्रैवमभोजने । स पो भ्रातरं हन्ति सन्ततिश्चाचिराद् ध्रुवम् । इति सुमन्तु ‘आसने पादमारोप्य ब्राह्मणा ये तु भुञ्जते । मुखेन धमितश्चान्न तुल्यं गोमांसभक्षणम्' ।। व्यासः - 'क्कृप्रमाणपिण्डांश्च असेदेकैकशः पुनः । क्कृक्किन्तु यः पिण्डः आत्मोच्छिष्टस्स उच्यते । क्क्तावशिष्टमन्यच मुखनिस्मृतमेव च । अभोज्यं तद्विजानीयाद्रुक्ता चान्द्रायणं चरेत्' । इति