पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशः खण्ड:]] शौनकः - स्मृत्यन्तरे – वज्र्यानाह सुमन्तुः –

'जिहयैव ग्रसेदन्न रदनेन न संस्पृशेत् ।

एवं प्राणाहुतिं हुत्वाऽऽश्नीयादूर्जस्करन्विति ॥ अष्टौ ग्रासा मुनेर्भक्ष्या षोडशारण्यवासिनः। द्वात्रिंशतु गृहस्थस्य अमितं ब्रह्मचारिणः । प्राद्रवं पुरुषोऽक्षीयान्मध्ये तु कठिनाशनः । अन्ते युनवाशी तु बलारोग्यान्नमुचति । । इति 'भुञ्जीत प्रयुखो भूत्वा पूर्वन्तु मधुरं रसम् । लवणाम्लौ तथा मध्ये कटुतिक्तौ ततः परम् । काले प्रीणयते भुक्तं साम्यमन्न न बाधते । लघु प्राक् जीर्यते क्षिप्र निग्धोष्णं बलवर्धनम् ।। क्षिप्रभुक्तं तथा चान्ने धातुसाम्यं करोति हि । मात्रशस्सर्वकालं स्यान्मात्रे ह्मन्नाः प्रवर्तिताः । द्वौ भागौ पूरयेदनैः जलेनैकं प्रपूरयेत् । मारुतम्य प्रचारार्थे चतुर्थमवशेषयेत् । । इति 'लशुनं गृञ्जनचैव पलाण्डुकवकानि च । वृन्ताकनालिकेराम्बुलवणान्युष्कराणि() च । निर्यासप्रभवास्सर्वा हिङ्गुद्रव्यं विनैव तु । भूस्तृणं शिशुकचैव तथा शाकमुदुम्बरम्' । इि ‘कूश्माण्डं बृहतीचैव तरुणीमूलकं तथा । श्रीफलञ्च कलिङ्गञ्च धात्रीं प्रतिपदादिषु ।

  • शिरः कपालमाञ्च नस्क्चर्म तिलानि च ।

आम्लमामलकचैव अष्टम्यादिषु वर्जयेत् ॥ २७५

  • शिरो-नरिकेलम् । कपालम् - अलाबु-ब्राद्र-कलञ्जिकाय । पटोलनख

गोरुचिक्कु । बर्म - बम्पककाय । (इति आन्ध्रभाषायाम् )