पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७६. विष्ण देवल: पैठीनसि: श्री श्रीनिवासमलिकृत-तात्पर्यचिन्तामणिसहितम् उदुम्बरफलचैव तिलानपि तथैव च । यदिच्छेत्स्वर्गगमनमष्टम्यादिषु वर्जयेत् । । धात्रीफलं भानुवारे श्रीफलं शुक्रवासरे । शमीफलं मन्दवारे श्रीकामः परिक्र्जयेत् ॥ इति 'वर्जयेच्छवेनवृन्ताकमलाबु वर्तुलं नथा । छलाकं लशुनचैव उद्भिदवासुरीं तथा ' । इनि वार्नाककनकालिङ्गविंबोदुम्बरभिस्सटाः । भक्षयन् पतितस्तु स्यादपि वेदान्तगो द्विज ' । इति 'वृन्ताकनालिकापोनीकुसुम्बामन्तका च । उपोनकं नथा वली रक्तशिशुछ वर्जयेन । अवलीढं धमार्जाग्वान्नकुक्कुटपिकैः । गऋिन शकुनाच्छिष्ट दन्तकाष्ठश्च कामन: || पिशुनानृतिनाश्चैव केशार्कीटसमन्वितम् । [द्वितीय प्रश्न घृतं तलञ्च लवणं पानीय पायसं तथा ' । इनि 'दधि भक्ष्यञ्च शुक्तयु सर्वञ्च दधिसम्भवम् । 'ऋजीषपकं भक्ष्यं स्यात्सपियुक्तमिति स्थितिः । । शाकं ख्रिश्धमपूपञ्च सूपं कृसरमेव च । यवागू पायमचैव यचान्यत्स्नेहसंयुतम् । सर्वे पर्युषितं भोज्यं शुक्तत्परिवर्जयेत् ।। 1. ऋजीषपक्वम्-ऊष्मपक्वम् । पिट्टुकरम्भाः-दधिमिश्रमक्तवः ।