पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७४ बृहस्पतिः - बद्धमनुः - अत्रिः - शातातपः – गोभिलः – पैठीनसिः – आपस्तम्भः– श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [द्वितीय प्रश्ने 'नृणां भोजनकाले तु यदि दीपो विनश्यति । पाणिभ्यां पात्रमादाय भास्करं मनसा स्मरन् । पुनश्च दीपिकां दृष्टा तच्छेषं भोजयेन्नरः । पुनः पुनर्न भोक्तव्यं भुक्ता पापैः विलिप्यते । नान्धकारे न चाकाशे न च देवालयादिषु । शून्यालये देवगृहे विहायसेि जलाशये । । इति ‘न पिबेन्न च भुञ्जीत नरस्सव्येन पाणिना' । इति 'पयः करनखाप्रेषु निस्सृनं न पिबेद्विजः । उदृत्य वामहस्तन पयःपान सुरासमम् ! शब्देनापः पयः पीत्वा शव्देन घृतपायसम् । शब्देनापोशनं पीत्वा सुरापानसमं भवेत् । आस्येन न पिबेत्तोयं करेणैव पिबेच तत्' । इति “अग्रासनोपविष्टस्तु यो भुङ्के प्रथमं द्विज । बहूनां पश्यतां सोऽज्ञः पङ्क्तया हरति किल्बिषम्' । इति 'एकपङ्क्तयुपविष्टानां विप्राणां सहभोजने । यद्यकोऽपि त्यजेत्पात्रं नाश्नीयुरितरे त्वनु । मोहातु भुङ्क्ते यस्तत्र म सान्तपनमाचरेत्' । इति ‘लवणं व्यञ्जनचैव घृनं तैलं तथैव च । ले पेयञ्च शोप्यञ्च हस्तदत्तं न भक्षयेत् ? ॥ इति ‘घृतं तैलञ्च लवणं पानीयं पायसं तथा । भिक्षा च इस्तदता च न प्रावा यत्र कुत्रचित् । तस्मादन्तर्हितान्ने हेि पणेन च तृणेन च । प्रदद्यान्न तु हस्तेन नायसेन कदाचन । भपकं स्नेहपक हस्तेनैव प्रदापयेत् । । इति