पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृढणाग्र्यः– श्री श्रीनिवासनखिकृत-तात्पर्यचिन्तामथिसहितम् [द्वितीय प्रश्न रवेस्त्रीणि पवित्राणि रविस्सङ्गन्तिसप्तमी(?) । त्रिषु मध्ये द्वयं ग्राह्म न वारतिको भवेत् । । 'सन्ध्याकाले यदा राहुसते शशिभास्करौ । तदहर्नव भुञ्जीत रात्रावपि कदाचन । आरनाल तकञ्च पाथेयं घृतपाचितम् । उदकञ्च कुशश्छत्रं न दुष्येद्राहुसूतकं ' । इति बसिष्ठः – “परमाद्भतो वापि न भुञ्जीन हरेर्दिनं । न निर्यन्धारयेयुष्टुं नान्यं देवं प्रपूजयेन । न भोक्तव्यं न भोक्तव्यं ममप्राप्त हरिवासरे । कादशेन्द्रियैः पापं यत्कृते भवनि प्रिये!। एकादश्युपवासेन तत्सर्व क्लियं व्रजेत् । स ब्रह्महा स गोप्तश्च म्तेर्यः च गुरुनल्पगः । एकादश्यान्तु यो भुत् पक्षयोरुभयोरपि । एकादशीव्रतं तच नित्यं काम्यमिनि द्विधा । नित्यं सदा याक्दायुर्न कदाचिदतिक्रमेत् । फलश्रुतेर्विस्पृहया तन्नित्यमिति कीर्तितम् ।। मायुज्यादिफलश्रुत्या तच काभ्यमितीरितम् । शुद्धा चैवापि विद्धा च द्विविधा परिकीर्तिता । । इयमेकादिर्शी तावत् विद्धा-शुद्धा–अधिकैकादशी – अधिकद्वादशीति चतुर्विथा । अत भृगुः ।। पूर्वविद्धा यदा नन्दा वर्जिता श्रवणान्विता । तथाऽष्टमीं पर्वविद्धां सत्रक्षां वा परित्यजेत । । इति