पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशः खण्डः] अक्ष्णोबयः-- गोभिलः – भाधवीये – येोगवेध क्त्वार उपवासस्य दूषकाः ॥ प्रभासन्दर्शनात्पूर्व सार्षन्तु घटिकात्रयम् । एकादश्यन्वतं प्राफु वेध इत्युच्यते बुधैः । उदयात् प्राक् द्वघटिका एकादश्यन्क्तिा भवेत् । पूर्वन्तु दशमी व्याप्तमतिवेधस्स उच्यते । सूर्यस्य दर्शनादर्वा घटिकाधेन दृश्यते महावेधन्तु तं विद्यात्सूर्यमण्डलदर्शने । दशमी दृश्यते या तु योग इत्युच्यते बुधैः' । इति 'उदयात् प्राक् चतसस्तु षटिका अरुणोदयः' । “अरुणोदयवेलअयां दशमी यदि सङ्गता । सम्पृतैकादशीं तां तु मोहिन्यै दत्तवान् विभुः । 'उदयात्प्राक् विघटिका व्यापिन्यैकादशी यदा । सम्पृतैकादशी नाम त्यजेद्धर्मविवृद्धये । यदि सूर्योदयादर्वाक् दृश्यते दशमी कला । सा दुटैकादशी नाम त्यजेद्विष्णुपरायणः ॥ आवियोदयवेलायामारभ्याषष्टिनादिकाः । सङ्घीणैकादशी नाम त्याज्या धर्मफलेप्सुभिः ॥ राज्यपुत्रसमृद्धयर्थ द्वादश्यामुपवासयेत् । तस्र क्रतुशतं पुण्यं ऋबोदश्यान्तु पारणम्' ॥ इति अर्धरात्रात्परं यत्र दशमी विद्यते कला । कपालवेध इवाहुराचार्या ये हरिप्रियाः ॥