पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शुद्धावामप्यधिकद्वादशीक्वेि गारुडे । सम्पूकादशी यत्र प्रभाते पुनरेव सा । तत्रोपोष्या परा पुण्या परतो द्वादशी यदि । बारहे- ‘एकादशी विष्णुना चेङ्कादशी परतः खिता । उपोष्या द्वादशी तत्र यदीच्छेत्परमं पदम् ।। सम्पूर्णेकादशी कप्त प्रभाते पुनरेव सा । वैष्णवी चेतूषोदश्यां घटिकैकापि दृश्यते । गृहस्थोऽपि परां कुर्यात् पूर्वी नेोपक्सेलदा'॥ पत्पुराणे- ‘पूर्णाऽप्येकादशी त्याज्या वर्धते द्वितयं यदि । । त्कान् – ‘एकादशी भवेत्पूर्णा परतो द्वादशी यदि । तथाऽप्येकादशीं त्यक्ता द्वादशीं समुपोषयेत् । । भाषडे- 'पूर्णा भवेचदा नन्दा भद्रा चैव न वर्धते । तदोपोप्या तु भद्रा स्यातिवृिद्धिः प्रशस्यते ॥ कालिकापुराणे-‘एकादशी भवेत्पूर्णा परतो द्वादशी भवेत् । उपोप्या द्वादशी तप्त तिवृिद्धिः प्रशस्यते ॥ दशमीमिश्रिता पूर्वा समा वृद्धिं गता परा । उपोष्या द्वादशी सन्न न दशम्या युता कवित् ॥ एकादशीमुपोष्येत द्वादशीमक्वापि च । ििम अपि कुर्वीत न दशम्या युता कक्त्'ि ।। दिनक्षयेऽपि सा पुण्था न [द्वितौष प्रश्ने झम्या युता कवित्' ॥