पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ थी थीनिवासनखित-तात्पर्वचिन्तामणिसहितन् [द्वितीय प्रश्न अंभिनिः– “ तन्निमितोपवास निषेधोऽयमुदाहृत । अनुषङ्गस्ततो भाखेो यतो नित्यमुपोषणम् । अनुषङ्गः -तित्रियसान्त्यादिः । एकादशीसम्बद्धसङ्कन्यादिषु न (दोषः .. ) ! अनुषङ्गनिषेधमाह गौतमः । आदित्येऽहनि सङ्क्रान्यामसितैकादशीषु च । व्यतीपाते कृते आद्धे पुत्री नोफ्वसेद्गृही' ॥ मात्स्ये- ‘दिनक्षये च सङ्क्रान्त्यां श्रहणे चन्द्रसूर्ययः । उपवासं न कुर्वीत पुत्रपौत्रसमन्वितः ॥ अंभिनिः- ‘आदित्येऽहनि सङ्क्रान्यां व्यतीपाते दिनत्रये । पारणञ्चोपवासश्च न कुर्यात्पुत्रवान् गृही' ॥ इत्ययं काम्यविषयस्य निषेध इति केचित् । एकादशी वार्कदिने भरण्या वा यदा भवत् । उपोष्यैकादशीं तां तु ब्रह्महत्यां व्यपोहति' ॥ अतो दशमीद्वादशीसंयुक्त दिनत्रयं नोपोष्यम् । गोभिलः- 'एकादशी यदा ब्रह्मन्! दिनक्षयतिथिर्भवेत् । तथाऽप्येकादशीं त्यक्ता द्वादशीं समुपेषयेत् । तत्र क्रतुशतं पुण्यं त्रयोदश्यान्तु पारणम्' } 'एकादशी यदा कस! दिनक्षयतिविर्भवेत् । तोपोष्या द्वादशी तु श्रयोदश्यान्तु पारणम् ॥ एकादशीमुपोष्याथ दशमीदोषवर्जिाम् । द्वादशीमय्युपसेवन्मा विी पवेत् ॥ द्वादश्यामतिरिकाव बो भुक् पूर्ववसरे । द्वादशद्वाद्वशीर्हन्ति द्वादशी चलिहिता ॥