पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशः खण्डः] कोटिकोटिगुणं प्राहुर्मुनयो ब्रह्मवादिनः । कूर्ने- ‘सङ्कान्यं कृष्णपक्षे च रक्सिङ्कमणे.तथा । एकादश्यां न कुर्वीत उपवासश्छ पारणम्' ।। सान्त्यामुपवासेन पारणेन युधिष्ठिर! । एकादश्याश्च कृष्णायां ज्येष्ठपुस्रो विनश्यति ॥ इन्दुक्षये च सान्यामेकादश्यसिते रौ। उपवासं न कुर्वीत यदिच्छेत्सन्ततिं द्विजः' ॥ भविष्यपूराणे- ‘अमायाचैव सङ्कान्य भानुवारे शुमेऽहनि। व्यतीपाते श्राद्धदिने पुत्री नोक्सेद्गृही' ॥ व्यासः– ‘शयनीबोधनीमध्ये या कृष्णैकादशी भवेत् । सैवोपोष्या गृहस्थेन नान्या कृष्णा कदाचन' ॥ बोधायनः – ‘कार्तिकाषाढयोर्मध्ये एकादश्यौ सितासितौ । उफ्क्सन्तु कर्तव्यौ भानुवायुतावपि ॥ विष्णोश्शयनमारभ्य यावदुत्थापनं दिनम् । उपवासन्तु कर्तव्यौ गृहसैस्तु सितासितैौ' ॥ स्कान्दे – 'कार्तिकाषाढयोर्मध्ये एकादश्यौ सितासितैौ । भानुवारेण संयुक्तौ पातसङ्कन्तिसंयुतौ । एकादशी सदोपोष्या सर्वसम्पत्करी तु सा । जन्मतिथिसंयुक्ता शुभकर्मसमन्विता। नवषष्टिनाडिकायुक्ता भोजयेन्न तु वासयेत् ॥

  • उपवासेत्वशक्तानामशीतेरूध्र्वजीविनाम् ।

एकभक्तादिकं कार्यमाह बोधायनो मुनिः । । एकभक्तन नतेन क्षीणवृद्धातुरः क्षिपेत् । नातिक्रामेद्द्वादशीच यथाकालं द्विोत्तमः ? ॥ ोधाः