पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९२ थी थीनिवासमशित-तत्वचिन्तामणितहितम् [ िद्वतीय प्रश्ने व्यासः- 'एकभतेन नतेन बालवृद्धातुरः क्षिपेत् । उपवासं विना वापि न निद्वदशिको भवेत् । । भविष्यपुराणे- 'एकादश्यामुपक्सेमत्तं वापि समाचरेत् । पयोमूलफलो वापि न निदशिको भवेत् । ‘अशक्तौ यश्च नक्तन युक्ता दानान्यनुक्रमात् । कुर्यात्तथाप्यशक्तस्तु ब्राह्मणं विनियोजयेत् ॥ पितृमातृपतिभ्रातृस्क्सृगुर्वादिभूभुजाम् । अदृष्टार्थमुपोष्यापि स्वयञ्च फलभाग्भवेत्' ।। आभकासितपक्षेषु मैत्रश्रवणरेवती । आदिमध्यावसानेषु भवेयुद्धदर्शीषु चेत् । ते पावनाझ्या योगाः मुनिभिः परिकीर्तिताः ।। मात्स्ये – 'शेते विष्णुस्सदाऽऽषाढे भाद्रे च परिवर्तते । कार्तिके च प्रबुद्धयेत शुछपक्षे हरेर्दिने । भगवान्– 'शयने भोजने चैव मदङ्गपरिवर्तने । उपवासमकुर्वाणो हृदि शल्यं ममार्पयेत् । । नारदः– ‘अष्टवर्षाधिको विप्रस्त्वपूर्णाशीतिहायन । एकादश्यामुफ्वसेत्पक्षयोरुभयोरपि । । यानि चात्र 'आहिताभिरनडांश्च ब्रह्मचारी च ते वयः । अक्षन्त एव सिद्धान्ति न च सिद्धिरनक्षताम्' ॥ चन्द्रिकायान् – 'गृहस्थो ब्रह्मचारी च आहितामिस्क्व च । एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि । । इत्यादीनि परस्परक्रुिद्धानि वचनानि, तानि वर्तमानामिहोलगायत्राक्षाफ्य वृद्धातुरादिविषयकत्वेन तदतिरिकक्क्यिकत्वेन च व्यक्खाप्नीयानि ।