पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ीविष्णुवर्णे- ‘अपवृक्तस्तु षपेभ्यो यस्तु वासो गुस्सह । याः काश्च तिक्यः पुण्याः प्रोक्ता नक्षत्रयोगतः । विष्णुमभ्ययेद्भक्तया रात्रौ जागरणादिकम् । तच्ऽप्यं जपन् ध्यायन् तत्कथाब्रवणादिकम् । तदनञ्च तन्नामकीर्तनं श्रवणादयः । उपवासकृतामेते गुणाः प्रोक्ता मनीििभः । असम्भाष्यान् समाभाष्य तुलस्यतसिकादलम् । अमलयाः फलं वाऽपि पारणे प्राश्य शुद्धयति".५॥ श्रीविष्युपुराणे –‘तस्मात्पषण्डिभिः पापैरालाफ्स्पर्शने त्यजेत् । विशेषतः क्रियाकाले यज्ञादावपि दीक्षितः । स्पर्शने तु बुधः सात्वा शुचिरादित्यदर्शनात् । सम्भाष्य तान् शुचिषदं चिन्तयेदच्युतं बुधः । तेषामालोकने सूर्य पश्येत मतिमान्नरः' ।। बहिर्भामान्यजान् सूतिं पतितञ्च रजस्वलाम् । न स्पृशेनाभिभाषेत नेक्षेत व्रतवासरे ।। बहिरन्त्यजाः-कण्डालादयः । ग्रामान्त्यजाः-रक्कादयः । कात्यायनः– ‘मिथ्यावादे दिवास्वापे बहुशेोऽम्बुनिषेवने । अष्टाक्षरं ब्रती प्वा शतमष्टोत्तरं शुपिः । । उपवासः प्रणश्येतु दिवास्वापाच मैथुनात् ॥ [द्वितीय प्रश्न