पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशः खण्डः] सुमङ्गलीविषये मनुः । पुष्पालबारक्खादि पुष्पगन्धानुलेपनम्। उपवासे न दुष्यन्ति दन्तधावनक्र्जनम्' ।। वहुनाऽत्र किमुत्तेन सन्देहो जायते यदि । एकादशीं परित्यज्य द्वादशीं समुपोषयेत् ' । इति 'एकादश्याः कलाप्येका द्वादश्यास्तु कलाद्वयम् । द्वादश द्वादशीर्हन्ति त्रयोदश्यान्तु पारणम् । कलाद्वयं त्रयं वापि द्वादशीं नत्वतिक्रमेत् । पारणे मरणे नणां तिथिस्तात्कालिकी स्मृता ।। पित्येऽस्तमयवेलायां स्पृष्टा पूर्ण निगद्यते । द्वादश्यामायपादस्तु कीर्तितो हरिवासरः । न तत्र पारणं कुर्यात्साऽपि कादशीसमा ) !।

  • अल्पायामपि विप्रेन्द्र! द्वादश्यामरुणोदये ।

स्रात्वा च न क्रियाः कार्या दानहोमादिसंयुताः । एतस्मात्कारणाद्विमः प्रत्यूषे सानमाचरेत् । द्वादशी तु कला काष्ठा पितृतर्पणसंयुता । ब्रह्मयज्ञविधिं कृत्वा पारणं न तु लङ्कयेत् ।। महाहानिकरी छेषा द्वादशी लक्षिता नृणाम् । करोति धर्महरणमघातेव सरस्वती ।। गाघडे- 'यदाऽत्यल्पा द्वादशी यात् अपकों भुजेर्भवेत् । प्रातर्माध्याकिस्यापि तत्र स्यादपकर्षणम्’ ॥ 'यदा भवेदतीवाल्गा द्वादशी पारणे दिने । .. उषःकाले द्वयं कुर्यात्प्रातर्माध्याकिं तथा । पादः