पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कात्यायनः-- व्यासः - व्यासः- संघर्तः – श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामनिलहितम् [ द्वितीय प्रश्ने सन्ध्यादिकं भवेन्नित्यं पारणन्तु निमित्ततः । अद्भिस्तु पारयित्वाऽथ नैत्यकान्ते भुजिर्भवेत्' ।। सङ्कटे विषमे प्राप्त द्वादश्यां पारयेत्कथम् । अद्भिस्तु पारणं कुर्यात् पुनर्मुक्तं न दोषकृत् । त्रयोदश्यां हि शुद्धायां पारणं पृथिवीफलम् । शतयज्ञफलं वापि नरः प्राप्नोत्यसंशयम्' ।। 'असम्पूर्ण यदा भद्रा क्षये तु तुलसीदलम् । विष्णुमभ्यच्यं पानीयं पिबेद्वा द्वादशीक्षणे । त्रयोदश्यान्तु मतिमान् पारयेदच्युतं स्मरन् । कृत्वा चैवोपवासश्च योऽश्नीयाद्वादशीदिने ।। नैवेद्य तुलसीमिश्र ब्रह्महत्यविनाशनम् । प्रक्षाल्य पादावाचान्तः पारणान्ते तु दिङ्मुखे(?) । तुलसीदलमिश्रेण तोयेनैवाथ पारणम् । उपवासक्तचैव मन्त्रेणैव सर्पयेत् । त्रयोदशी भवेच्छुद्धा पूर्वविद्धा फ्रान्विता । । 'त्रयोदशी पृथक् पृथक् व्याप्यावेवापरादिकं । पूर्वा व्यापिनी ग्राह्मा तथा कृष्णत्रयोदशी । कृष्णत्रोयोदशी पूर्वा परा कृष्णत्रयोदशी । एताः परयुताः पूज्याः पराः पूर्वेण संयुताः' ।। ‘कृष्णाष्टमी वृहत्यल्पा सावित्री वटपैतृके (?) । शुपूर्वापर कृष्णचतुर्दश्यान्तु पूर्णिमा' । “एकादश्यष्टमी पछी शुपक्षे चतुर्दशी । एताः परयुताः कार्यः पराः पूर्वेण संयुताः ।