पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वायुपुराणे – 'एकादश्यष्टमी षष्ठी शुलपक्षे चतुर्दशी । पूर्वविद्धा न कर्तव्याः परविद्धाः प्रकीर्तिताः' ॥ एकादशी दशम्यान्तु सप्तम्यान्तु तथाऽष्टमी । पञ्चम्यान्तु तथा षष्ठी त्रयोदश्यां चतुर्दशी । आसु क्रिया न कुर्वीत पूर्वविद्धासु मानवाः । नागविद्धा यथा षष्ठी भानुविद्धो महेश्वरः । चतुर्दशी कामविद्धा तिस्रस्ता मलिनाः स्मृताः । भविण्यपुराणे – 'सदा कार्या चतुर्दश्यां न तु युक्ता चतुर्दशी । पौर्णमासीयुता सा स्याचतुर्दश्याञ्च पृर्णिमा' ॥ अथ श्रीकृष्णजयन्तीनिर्णयः प्रसङ्गात् क्रियते । श्रीवैखानसे याधिकारे भृगुः । अष्टमी कृष्णपक्षे तु श्रावणे रोहिणीयुता । वियुक्ता वा जयन्तीति कीत्येते वेदपारगैः' ।। अन्न चान्द्रमम एव मासः श्रावणशब्देनोच्यते । सिंहदर्शतु या पूर्वा सा पुण्या श्रावणी भवेत् । चान्द्रश्शुकादि दर्शान्तस्सावनशिता दिनैः ॥ राकराशौ रविर्याक्कालो मासस्स भास्करः' ।। इत्यादिस्मृतिभिः सौरचान्द्रमसयोर्मासयोः पृथक्तन लक्षणप्रतिपादनात् सिंह दर्शन्तः आवणमासः 'सिंहदर्शतु या पूर्वे"त्युक्तत्वात् । सामान्यवाचिनो मधु माधवादयः पूर्वोक्नरक्चनाविरोधेन यथायोग्यं नेयाः । 'सिंहे दिवाकरे युक्त कृष्णपक्षे विशेषतः । सप्तम्यामष्टमी नैव रोहिणीसहिताऽथ वा । वियुक्ता वा जयन्तीति कीर्तिता वेदपारगैः । सौम्यामेययुना वापि तां जयन्तीं विदुर्बुधाः' ॥