पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासगखिकृत-तात्पर्यचिन्तामणिसहितम् [द्वितीय प्रश्ने इति वासाधिकारे प्रतिपादितत्वात् सौरमासे किं न स्यादिति चेत्-न । बहुक्चनक्रोिधात् स्ववचनविरोधात् यज्ञाधिकारे विषयव्यवसायाः कृतत्वाश्च । तथाहि-न तत्केवलसँौरमासपरत्वेनेत्क्तम् । किन्तु सिंहश्रावणस्य सप्तम्या दिदोषदुष्टत्वे ककिंश्रावणनिषेधपरत्वाभिप्रायेण ‘सिंहे दिवाकर' इत्युक्तमिति मन्तव्यम् । विषयव्यवस्थाकल्पनं यथा - यज्ञाधिकारे - 'प्राकारमतिमादीनि वामाधिकरणोक्तवत । ऋविच्छन्दोधिदेवादीन् क्रियाधिकरणोक्तवत् । नित्यार्चनं निरुक्तोक्तं यज्ञास्ये चोत्सवं नथा' ॥ इति तत्रोत्सवनिर्णय इत्थमुच्यते । 'अत ऊध्र्व प्रवक्ष्यामि देवेशस्योत्सवक्रमम् । कालश्रद्धानिमित्ताग्ल्यास्त्रिविधा उत्सवाः स्मृताः ।। मासे तु यस्मिन् कमिंश्चित् प्रतिवर्ष दिने तिथैः । क्रियते समयेनैव स तु कालोन्सो भवेत् । इष्टमासे दिने चेष्ट श्रद्धया क्रियते तु यः । स तु श्रद्धेोत्सवो नाम तस्मात् कालोत्सवो गुरुः । भयप्रदनिमित्तेषु तथाऽनावृष्टिकादिषु । क्रियते तस्य शान्यथै स निमितोत्सवः स्मृतः' । इति एवमुत्सवमेदान् प्रतिपाद्य कालस्य प्राधान्यमक्गमयितुं कालविशेषाश्च प्रतिपाद्यन्ते । अयनादौ च सङ्कांत्यां ग्रहणे च विशेषतः । नतत्काले च तीर्थ स्याद्रात्रावपि च कारयेत् ।। राहुदर्शनसङ्क्रान्योः पुन्यं श्रेष्ठ निशास्वपि । तदाहुः स्मृतिकाराश्ध निशायामनिषिद्धताम् ।