पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अच्टादशः खण्डः] श्रीवैखानसवृ त्रम् विणुपञ्चदिनेष्वेवं मास स्थापनादिने । यजमानस्य जन्मक्षं राज्ञो जन्मई एव च । एतेष्क्वभृवं कल्प्य चोत्सवं सम्यगाचरेत्' । इति इत्थमवमृश्कालभेदान् प्रतिपाद्य, दिनद्वये ऋक्षे प्राप्त सति परस्मिन् दिक्से दर्शनादिकापर्यन्तं विद्यमाने नक्षत्रे तीर्थमित्यभिप्रायेण 'ऋक्षे द्विदिनसंयोगे यदहन्यधिकं पर 'मित्युक्तम् । तथा मासक्षकाद्यांश्च एकमासे परस्परम् । दिनद्वये तु सम्प्राप्त नेष्टं तत्प्रथमं विदुः' । इति च अत्र मासक्षदिकमिति पुष्यौर्णमासी माघशुलद्वादशी फाल्गुनोत्र फल्गुनी चित्रापौर्णमासी वैशाखी पूर्णिमा ज्येष्ठ मूले आषाढे अषाढानक्षत्रे श्रावणे श्रवणनक्षले प्रोष्ठपदे चापि श्रवणे आश्वयुजे मासि श्रवणनक्षत्रे कार्तिके कृतिकासु मार्गशीर्षे शुक्रपक्षे तिथैौ (इति विवक्षितम् ?)

  • द्वादर्शी श्रवणं तस्मिन्नमावास्या तथोत्तमा ।

उपवास कृतश्चान्यत्तन्मासाद्य समाचरेत्' ।। इत्यत्रिणा प्रतिपादितत्वात् मासक्षका अन्याश्च पादे () मासे दिनद्वये यदा प्राप्ताः स्युः तदा परस्मिन् दिवसे सपनादिकं कार्यम् । तथाशब्दात् नक्षत्रविषये मुखण्डिते सति नक्षत्रे अपरे दशनाडिकाः । उत्तमं तीर्थमित्याहुः हीनछेत्पूर्वमेव तु' ॥ इत्युक्तवात् दशनाडिका भवन्तीत्यर्थो लभ्यते । किञ्च- 'तीर्थस्यात्र परं श्रेष्ठमन्यनैमितिकेषु च' इति सौरमास एव नक्षत्रद्वयं सम्भवति तत्र तीर्थस्य परं श्रेष्ठम् । श्रीकृष्णजयन्तीवामनञ्जयम्यदिषु 'अन्यत् अपरादन्यत् पूर्वमित्यर्थः (चान्द्रमासः)। चान्द्रमसमयुक्तश्रावणमासस्य सैौरशब्देन व्यवहाराभावात् चान्द्रमसे मासि तिविद्वयाभावात् । अत्र तिविप्रधानताया उक्तत्वाव तिथिद्वयशङ्का नास्त्येव । मेषादिमासेषु कालोत्सवः कर्तव्य इत्युक्तम् । यथा वासाधिारे