पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अप्टादशः खण्ड:]] श्रवणद्वादशीयोगे मासि भाद्रपदेऽथ वा । दक्षिणायनमासेषु द्वादश्यां श्रवणेऽथवा । स्वराश्वयुजे मासेि अश्विन्यां वै समारभत् । कृष्णाष्टमीचतुर्दश्योः शम्भोर्मासेषु षट्सु च । द्वादश्यां भास्करम्योक्त पष्ठयां स्कन्दस्य कीर्तितम्' ।। इत्यदिचान्द्रमसमासा एव प्रतिपादिताः । एवं चान्द्रमसौरै प्रतिपादितौ । स्मृत्यन्तरे . 'संसपहस्पतीमासावधिमासादयस्तथा । शुक्रे वाऽम्तङ्गते जीव बाल्ये वा वार्धक्रऽपि वा । न दोषाय भवन्कर्म कर्तव्यं विधिचोदितम् ' । इि प्रकीर्णाधिकारे च । 'अतः परं प्रवक्ष्यामि ? इत्यारभ्य वेियुवायनभपक्षप्रतिष्ठाकर्तभे च । प्राण मामनक्षन्त्र विष्णुपश्चादनषु वा ।। उन्पक्यान्तदिवसे तेषु नीथै प्रकल्पयेत् । अयने विषुवे चैव ग्रहण सोमसूर्ययोः । तत्तत्काले प्रकुर्वीत तीर्थस्रानन्तु नान्यथा । अन्यष्वपि मध्याहे पूर्वाद्वे वा गुणाधिके ॥ एकस्मिन्नेव मामे तु यदि तीर्थदिनद्वयम् । द्वयोरन्यदिने तीर्थमिति पूर्वजदर्शनम् । तदेव यदि सूर्यस्य विद्धचेत्सडूमादिर्भि वर्जनीयं नदा पूर्व प्रशस्तमभिधीयते । युक्त नक्षत्रस्खण्डे तु अन्यांशे तीर्थमाचरेत् । स्खण्डिते पनि नक्षवे अपरे दशनाडिकाः ॥ उत्तमं तीर्थमित्याहुः हीनधेत्पूर्वमेव तु । अर्कवारक्षसंयोगस्सर्वदा सप्रशस्यते ।