पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०४ थी श्रीनिवासणखित-तात्पर्यन्तिामणिसहित

{} [द्वितीय प्रश्न इति अर्कबारायणदशी सिद्धमृतक्राह्वया इति योगः! पूर्वेण वा परेण बा यदि युक्तास्युः तदा तीर्थ कुर्यादित्मभिप्रायेणोक्ता ऋके द्विदिनसंयोगे यदहन्यधिकं परम् । तथा मासक्षकाणाव् एकमासे परस्परम् । दिन्ये तु सम्प्राप्ते नेष्ट तत्प्रथमं विदुः ॥ इति तीर्थस्यत्र परं श्रेष्ठमन्यन्नैमित्तिकेषु च । पूर्णपन्दुसंयोगो यद्दिने चोभयोरपि' । इति च पूर्ववदेवोक्तम् । सूर्यसङ्कमादयः परिहर्तव्या इति शेषः । क्रियाधिकारे– ‘यदि नक्षत्रयुग्मं स्वादेकमासे विशेषतः । परस्मिन्नेव दिक्से क्षापयेत्पुरुषोत्तमम् । तिथिद्वयं यदि भवेद्वयोरपि समाचरेत् । वारद्वयानुक्जेन्निमित्तः तिथिस्तु वा ॥ परस्मिन्नेव दिक्से क्षपनादीनि कारयेत् । एकस्मिन्नेव दिक्से निमित्झै तिथिद्वयम् । नश्स्र पनं पूर्व तिथिकर्म पुनश्चरेत् । पूर्वकर्माक्साने तु कृत्व सोडुराणम् ॥ । सद्यः प्रतिसरं बढ़ा द्वितीयं अपनं चरेत्। एष एव विशेक्सादन्यत्सर्वं सिक्तयत् । । इति एकस्मिन् मासि तिविये प्राप्ते सति ? ऽपि अपनं विधीयते । एतत् श्रीजकन्यदिव्यतिरिक्तबिक्यमिति मन्तव्यम्-* न्तीयाभावात् ।