पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशः खण्ड:]] सूर्येन्द्रोहणे वापि यत्नेन रूपनं चरेत् । विभवे सति पञ्च मास चान्यसङ्कमे । दुनिमित्तादिशान्त्यर्थं दर्शनेऽप्यवलक्षणे । यजमानस्य जन्मक्षं राज्ञो जन्म एव च । देवस्य रुफ्नं कुर्यात्तत्तत्काले विशेषतः । विषुद्वये वर्तमाने ग्रहणे चन्द्रसूर्ययोः ।। अयने चोत्तरेऽतीते आरब्धे दक्षिणे तथा । अन्येषु चैव मध्याहे दिनद्वयगते सति । तयोरप्यधिकं श्रेष्ठ मासक्षे द्विगुणं यदि । सम्भवेच्चेत्परं श्रेष्ठ रुफ्ने तु विशेषतः । पूर्वस्मिन् पूर्णयोगश्चत्तस्मिन्नेवाथवा चरेत् ॥ इति एवं सामान्यतो विशेषतश्चक्षणि तिथिद्वयञ्च प्रतिपादिनम् । अथ वेधः मरीचिः - आनन्दसंहितायाम् । 'पूर्वविद्धा यथा नन्दा वर्जिता श्रवणाऽन्विता । नथाऽष्टमीं पूर्वविद्धां सक्ष वाऽपि परित्यजेत् ।। अविद्धायां सऋक्षायां जातोऽष्टम्यां हरिस्स्क्यम् उदये चाष्टमी ििश्चन्नवमी सकल यदि । मुहूर्तेनापि संयुक्ता सा सम्पूर्णाष्टमी भवेत् । अष्टमी सप्तमीविद्धा यथा नम्बा तु पूर्वया । वर्जनीया प्रयत्नेन दानपूजनतत्परैः । तस्यां चन्द्रोदये कृष्णपूजाऽनन्तफलप्रदा । । अत्र पूर्वोक्तयोगवेधस्त्याज्यः । 'उदये चाष्टमी किञ्चि' दिति सूर्योदयकाले विद्यमानाया एव अष्टम्या प्राणत्वेन प्रतिपादनात् 'सप्तम्यामष्टमी नैवेत्युक्तत्वात् । 39