पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासनखिकृत-तात्पर्यचिन्तामणिसहितम् [ िद्वतीय प्रश्ने 'एकादशीं दशम्या तु सप्तम्या तु तथाऽष्टमा । पञ्चम्यां तु तथा षष्ठी त्रयोदश्यां चतुर्दशी । आसु क्रिया न कुर्वीन पूर्वविद्धामु मानवाः' ।। इति स्कान्दवचनाच ।। ब्रह्मवैधत - 'जयन्ती या प्रयत्नेन सप्तमीसंयुताऽष्टमी । सा सक्षऽपि न कर्तव्या सप्तमीसंयुताऽष्टमी । अविद्धायान्तु सक्षयां जातो देवकिनन्दनः । । सागर- 'रोहिणीसहिता वापि सप्तमीसहिताऽष्टर्मा । संहितायाम् त्याज्या नभसि कृष्णायां कृष्णजन्मत्रन नथा ' ।। समुच्चये ' ' 'दशग्येकादशी त्याज्या सप्तम्या संयुताऽष्टमी । कृतिकारोहिणी त्याज्या याज्या पर्वचतुर्दशी ' । इति अतिवधमहावधा ये चान्य तिथिषु स्मृताः । मर्वेऽप्यवेधा विज्ञेया वेधम्सूर्योदये मनः । 'प्रतिपत्प्रभृतयः (; म्सर्वा उदयादोदयाद्रवः । पम्पृणां इति विज्ञेया हरिवाग्परवर्जिना ' । इति नारदीये – 'आदित्योदयवेलायामारभ्याषष्टिनाडिका । या तिथिस्सा नु शुद्धा स्यान्पर्वनिथ्या अयं विधिः ।। इति तिथिस्रयसङ्गमे-मृर्योदये सप्तमी किञ्चित्. पट्पञ्चाशदधिका अष्टमी. ततः परं नवमी स्थिता चेत् तिथित्रयं भवति । नदानीं मर्मविद्धां त्यक्ता सैौरै (शुद्धा) संभवति चेत् मा ग्राह्या ! तिथित्रयकादशी यथा गृह्यते--तद्वत । नन्नाप्यसम्भवे नवर्मी ग्रा । 'मासे संवत्सरे चैव तिथिद्वैधं यदा भवेत् । तत्रोत्तरा तिविप्रा दैवे सङ्कान्यवधिता । इति 'सङ्कान्यवेधिते । युक्तत्वात् पूर्वा विद्धा चेत्परा तिथिरविद्धा ग्रह्मा । अत्र 'संक्त्सरे' इति संवत्सरशब्देन अधिमास उच्यते ।