पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशः खण्ड:]] तथा च– ‘तिथिर्नक्षत्रमेकस्मिन् मासे द्विदिनभाम्यदि । तिथिः पूर्वा तु कर्तव्या जन्मक्षमपरं नथा ' ।। इत्यनेन न विरोधः । आबालिः – 'षष्टयादि () दिवसेमासः कथितो बादरायणै । पृर्वार्धन्तु परित्यज्य कर्तव्या तूत्तरे क्रिया । । इति वचनं जयन्यादिविषयं न भवति । 'या तथ समनुप्राप्य उदय याति भास्करः । या तिथिम्मकला ज्ञेया दानाध्ययनकर्मसु ।। इति विष्णुभमॉसरे – 'त्रतोपवामस्रानादौ धर्किका यदा भवेत् । उदये सा निथिञ्जया श्राद्रादाक्स्तगामिन ' । इति बोधायनः । 'आदित्योदयवेलायां या स्वल्यापि तिथिर्भवेत् । पृर्णा इत्येव मन्तव्या प्रभृता नोदयं विना () । अत्र पूर्वोदाहृतमम्मन्नवचनानि - स्मृतिः-- 'श्रौतस्मार्तानि कर्माणि मासोक्तानि व्रतानि वै । तिलदानादि सर्वाणि चान्द्रमासे वदन्ति हि । । नारदीये – 'सिंहराशिगते सूर्य श्रावणे मासि नारद !। कृष्णपक्षे तथाऽष्टम्यां बुधवारे निशार्धकं । वसुदेवेन देक्यां जज्ञे कृष्णश्चतुर्भुजः । । बाराहे– ‘सिंहाकं रोहिणीयुक्ता नभःकृष्णाष्टमी यदा । अत्र जातो जगन्नाथः कौस्तुभी हरिच्युतः । नमेवोफ्क्सेत्कालं कुर्यात् तत्रैव जागरम्' ।। बाराह– ‘सिंहाकें रोहिणीयुक्ता नभ:कृष्णाष्टमी यदि । रात्यर्धपूर्वापरगा जयन्ती नाम सा तिथिः' ॥ कालप्रकाशि- 'सिंहाकें रोहिणीयुक्ता नभ:कृष्णाष्टमी यदि । रात्र्षपूर्वापरगा जयन्ती कलयाऽपि वा । ३०७