पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निशीथे रीहिणीयुक्ता नवमीसहिताऽष्टमी । बुधवारसमायुक्ता सोमेनापि विशेषतः । नभः कृष्णजयन्ती च रुद्रसंज्ञाऽघनाशिनी ! ॥ इतेि उदयकालम्थाया एव जन्माष्टमीलं मर्यते । ब्रह्मसंहितायाम् –“श्रावण्यां कृष्णपक्षम्य घटीषष्टिर्यदाऽऽष्टमी । नदा जन्माष्टमी ल्याता सा मम्पूर्ण प्रकीर्तिता । त्रिमुहू तिथेवृदौ मन्निरीक्ष्य परीक्षयेत् । मा तु जन्माष्टमी जेया भुक्तिमुक्तिफलप्रदा' । सागरसंहितायाम्--'श्रावणम्य तु मामन्य पर्टषष्टिर्यदा भवेत् । तदा जन्माष्टमी स्याता म्पूर्णा सा प्रकीर्तिता । नत्रोपवासं कृति पुण्यश्रीकीर्तिवृद्धये । विहितम्सर्वजातीनामुपोषणविधिः परः । । सनत्कुमार 'सम्प्राप्त श्रावणे मासि कृष्णपक्षे यदा(ष्टमी ) भवेत् । संहितायाम् - कृष्णजन्माष्टमी ज्ञेया महापातकनाशिनी । रोहिणी महिना मा चेज्जयन्ती नाम सा तिथिः । जयन्ती न भवेद्वर्षे शुद्धाष्टम्यामुपोषयेत् । । सागरसंहितायाम्-‘कृष्णाष्टम्यां श्रावणे तु रोहिणी वै न लभ्यते अष्टमीरीहिणीयोग: सिंहाकें भाद्रपादके ।। नस्यामुपोष्य विधिवद्विष्णु सम्पूज्य सादरम् । निर्थक्षयोस्तु निगमे परेद्युः पारयेद्वती ' । इति स्कान्दे - 'कृष्णाष्टमीदिने प्राप्त येन भुक्तं द्विजोत्तम । त्रैलोक्यसम्भवं पापं तेन भुक्तं द्विजोत्तम! ।। केवलेनोपवासेन तस्मिन् जन्मदिने मम । सप्तज्ञन्मकृतात्पापान्मुच्यते नात्रसंशय ३०९