पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१२ श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् , । द्वितीय प्रश्ने शुभे हर्पणयोगे च कौलवेन युते तथा । वसुदेवेन देवक्यामहं जातोऽस्मि पद्मज । । नारदीये– ‘कुर्यात्सर्वाणि कर्माणि जन्मनक्षस्रगे विधौ । रोहिणी जन्मनक्षत्रं कृष्णस्य शुभदं भवेत् । जयोतर- 'अष्टमी सप्तमीयुक्ता रोहिणी कृतिकाऽन्विता । संहितायाम्- तद्दिनं वर्जयेद्विद्वान् तदन्ये वासरे चरेत् । । नवमी च दिवायुक्ता मृगेण दशमीयुता । पूर्वे तु दोषसंयुक्त तस्यामेवोफ्वासयेत् । शुद्धाष्टमीं विना वापि शुद्धक्षस्यास्य भावत । मृगेण च दशम्या च युक्ता ग्राह्मा तु वैष्णवै ' ।। पाये चयांपाटे– 'श्रावणे मासि कृष्णे च पक्षेऽष्टम्यां तिथौ हरेः । रोहिण्यां जन्म कृष्णस्य लोकानां मङ्गलवहम् ।। जयन्ती नाम सा प्रोक्ता जयत्यशुभमित्यसौ । मध्यरात्रे नस्तस्मिन् सम्यगाचरेत् । कल्याण तिथियोगेऽपि नक्षत्रे कक्लार्चनमिप्यते । देवस्य देवकीसूनोरपरेद्युर्महोत्सवः' । इनि कृष्णजयन्तीविषये क्रियाधिकारे ॥ यक्षाधिकारे- 'श्रावणे मासि तस्मिंश्च कृष्णपक्षे विशेषतः । अष्टमी रोहिणीयुक्ता जयन्ती रहिताऽथवा । तत्र चन्द्रोदये विष्णु कृष्णविग्रहमर्चयेत् । विष्णु चतुर्भुजं वापि तथा संस्राप्य वारिभिः । । ‘अष्टमी कृष्णपक्षे तु श्रावणे रोहिणीयुता । वियुक्ता वा जयन्तीति कीत्ते वेदपारगैः ।