पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१४ थी श्रीनिवासणक्षिाकृत-तात्पर्यचिन्तामणिसहितम् [द्वितीय अश्न वेधवानुक्ततिथिविषयः(?) । ज्यौतिथे – 'तूयोरोः सङ्गतिस्यात् कल कठप्यन्तिमे दिने । सा तिथिस्सकल ग्राह्या सा प्राद्धेत्यद्गुरुः । सा तिक्स्सिकस्र शेय कस्यामभ्युदितो रविः । श्रीवैखानसे – 'अतः परं प्रवक्ष्यामि नक्यामर्चनं हरेः । देवदेवस्य विष्णोस्तु रामस्य च विशेषतः । चैत्रमासे सिते पक्षे नक्यान्तु रघूत्तमः । प्रादुरासीददितिभे परं ब्रलैव केवलम् । नवमी त्वष्टमीविद्धा त्याज्या धर्मपरायणैः । उदये चाष्टमी किंछित् नक्मी ऋक्षसंयुता ॥ यदि तस्यामुफ्वसेत् धर्महानिमवाप्नुयात् । उदये नवमी किञ्चिद्दशमी सकल यदि । मुहूर्ताधेन संयुक्त संपूर्ण नवमी भवेत् । तत्र मध्याङ्काले तु पूजयेद्राधवं बुधः' । इति कृष्णाष्टमीक्त् सर्व भक्तीति मन्तव्यम्। ननु-उदयात्परं कलामात्रमारभ्य प्रात:कालपर्यन्तं वा अष्टमी पञ्च घटिका वा, ततः परं नवमी पञ्चपञ्चाशत्पर्यन्तं नत्र कथमिति चेत्-उच्यते । 'उषः प्रधानमिति च केचिदाहुर्मनीषिणः । उत्सक्खपनादीनि दिवाधिक्ये चरेद्बुधः' ॥ इत्यर्चनाधिकारवचनात् परमिन् दिवसे नक्यभावात् ‘दिवाधिक्ये' इत्युक्त त्याच तत्रैव नक्ष्मी । तिथयः प्रतिपन्मुख्याः पक्षयोरुभयोरपि ।