पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासगखित-तात्पर्यचिन्तामणिसहितम् [द्वितीय प्रश्न शातातषः – ‘कृष्णपक्षे तु दशमी सरन्ध्रा भूतकर्मणि । रुद्रयुक्ता सदा आद्या दशमी शुङ्गपक्षग * इति ॥ चतुर्दश्युतरा शुक्रा पूर्वा कृष्णचतुर्दशी । उदये त्रिमुहूर्ताऽपि ग्राह्याऽनन्तऋते तिथिः । । अथ कृतिकदीपविधिः । कार्तिक्यां पूर्णिमायान्तु दीपोत्सक्मथाचरेत् । । ज्यौतिथे 'द्वयोर्दिक्सयोः पर्व यदि स्यादादिमं दिनम् । हित्वा परत्र दिक्से कुर्याद्दीपोत्सवं बुधः ।। कृत्तिकाभिरयोगे वा केवलायां तिवौ भवेत् । अपर्वणि कृते दीपे राजराष्ट्र विनश्यति ॥ नस्मत्सर्वप्रयत्नेन समाचरेत् । पवयुवक दिक्से तु कलमात्रापूर्णिमा रोहिणीयुता । दिवारात्र्यन्तरे राष्ट्ररक्षार्थं दीपमाचरेत् । । कृतिका पर्वसंयुक्तादीपारोपणकर्मणि उतमं मध्यमं पश्च पर्वयुक्ता प्रशस्यते । ३१४ -

'पूर्णमाप्रतिपत्सन्धौ चन्द्रस्सम्पूर्वते यतः। प्रथमा पूमिा ज्ञेया तत्र दीपश्यिावहः । कालप्रकाशि- “पूर्णमान्ते प्रतिपदः तदादौ षटकाद्वये । प्रथमा पूर्तिमा तुल्या दीपरोप शुभावहः । । तिथिक्षये परेद्युः उदयकालपर्वासम्भवे सः स्पृक् प्राखा । } निश्वादौ दीपमारोप्यं सर्वसम्पत्समृदिदम् ।।