पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अप्टादशः खण्डः] ज्यौतिषे 'पङ्गवस्पृयदा पर्व नदहोरात्रपर्वभा' गिति क्चनाच ।

  • वृधिकस्थे दिवानाथे वृषभस्थे निशाकरे । ।

वृषभस्योदये कुर्याद्दीपारोपमहोत्सवम् । । वृश्चिकेऽकें वृषे लझे पूर्णायामग्रिमे शुभे ।। दीपं दद्याद्वषम्यांशे धनधान्यादि वर्धते । । 'अधिमासमभेदेन पर्वद्वयमथो भवेत् । उत्तत्र शुभं शम्नं दीपोत्सवमथाचरेत् । संवत्सरे तु सोमस्य ग्रहणं यद्दिनं भवेत् । तद्दिनं वर्जयेदेव तद्वत्सूर्यग्रहं त्यजेत् ।। सोमग्रहो यदि भवेत्तां निशां वर्जयेच्छुभे । कार्तिके मासि नक्षत्र कुतिकास्य विधोग्रहं । नन्मासं वर्जन्येके नद्दिनं वा परित्यजेत्' ।। 'पर्व ग्रहणयुक्तश्चन्नात्र दीपोत्सवो मनः । कुर्यात्परेऽह्नि कलयाऽप्यभि पर्व वा यदि ।

  • द्वयोरोः सङ्गतिम्स्यात्कला वाऽप्यन्तिमे दिने ।

पूर्व हित्वा परेणैव दिवसे दीपमङ्गलम् । अपरे दैविकं कुर्याद्दीपोत्सवविधिं द्विज: । सा तिथिस्सकला ज्ञेया सङ्ग्राहेत्यक्दद्गुरुः । तथा मासक्षकान्याश्ध एकमासं परम्परम् । दिनद्वये तु सम्प्राप्त नेष्ट तप्रथमं िवदुरिित। । पाश्चरात्रादिविषये कृतिकारोहिणीयुक्तपौर्णमास्यामथाचरेत् । कार्तिक्यां पौर्णमास्यां वा दीपोत्सवमथाचरेत् ।