पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्तामणिसहितान् [द्वितीय प्रश्ने भरणीकृतिकमिश्रदिने यदि चतुर्दशी । व्याध्यल्पवृष्टिक्षेोमैश्च राष्ट्रपीडा न संशयः ।। चतुर्दश्या च भरणी कृतिकायुतपूर्णिमा । त्याज्या स्याद्दीपदानार्थ तदन्ये वासरे चरेत् । भरणाचः– ‘मास्यूजें कृत्तिकाधिष्ण्ये सायंकाले प्रदापयेत । दीपमैव महादीपान् अनेकान् सर्वतो गृहे । देवालये नृपगृहे सभायां पुण्यभूमिषु' ॥ सिद्धान्ते च – ‘वृधिकस्ये दिवानथे वृषभस्थे निशाकरे । वृषभस्योदये कुर्याद्दीपारोपमहोत्सवम्' ।। मासादौ मासान्ते च कृत्तिकासम्भवे परत्रैव दीपारोपणं कुर्यात् । पूर्वत्र वा परत्र वा सङ्कमरहिते दिने कुर्यात् । उभयत्र सङ्क्रमे मति सम्पूर्ण पर्वयुक्त कुर्यात् । तथा भरद्वाज | दत्तात्रेयः– कृतिकाढूयसंयुक्त मासे तस्मिन् कथं भवेत् । तन्मासान्तगतास्वेव तासु दीपान् प्ररोपयेत् । कृतिका पङ्क्रमे युक्ता यदि दीपप्ररोपणम् । न तासु कारयेदादौ कृत्तिकास्वेव कारयेत् ।। मासादौ कृत्तिकास्वेव सड़कान्नस्तासु सन्त्यजेत् । सङ्क्रान्तिद्वयसंयुक्तं कृतिकाद्वयमेव चेत् | द्वयोरपि च नक्षत्रे पूर्णम्बेिन्दुः ते । आग्नेयं कारयेद्धीमान् राजरा ववृदये ।। ' एकस्मिन्नपरे बस यदि सङ्क्रमण न च । पूर्वस्मिन् पौर्णमासी स्वात्तस्मिन् सान् ज्वालयेद्बुधः ।