पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशः खण्ड:] मासा यदि कृत्तिकाभं तथा भरद्वाजः । अपौर्णिमासं पूर्वक्षे सङ्क्रान्तिश्च दिनेऽपि वा । परस्मिन् कारयेद्धीमान् महादीपप्ररोपणम् । एतद्यो विधिवत्कुर्याद्दीपारोपणमुत्तमम् । राजराष्ट्रविवृद्धयै च लक्ष्मीलाभाय कल्पते । सम्यस्वर्षति पर्जन्यश्चोरा नश्यन्त्यसंशयः । । भावानस 4] म् 'द्वयोरन्यतरं पौर्णिमाम्या न च युतं कथम् । नदानीं रोहिणीयुक्ता पौर्णिमामी यदि द्वज । तम्यां वा ज्वालयेद्धीमानिति शास्त्रस्य निश्चय: 1 ।। रोहिणीयोगाभावे सङ्क्रन्तियुक्ताऽपि परा कृतिका ग्राह्मा । दत्तात्रेयः-- 'पौर्णमास्या न च युता रोहिणी कथमत्र वै । एवञ्चत्परसङ्क्रान्तौ कृत्तिकास्वेव कारयेत्' ।। ौमवारयुतं पर्व त्याज्यमिति सुप्रदीपे । .. . 'पर्वयुक्तऽपि वज्र्य स्याद्वैौममन्यदिने यदि । अपरे दिवसे कुर्यात्कुतिकाया महोत्सवम्' ।। एवं भरणीयुक्त चतुर्दशीयुक्तञ्च त्याज्यम् । जयोत्तरसंहितायाम् । कृत्तिकाभरणीयुक्तदिने यदि चतुर्दशी । अल्पवृष्टिश्च रोगश्च राष्ट्रक्षोभो नसंशयः' ।। भरणी कृतिकायुक्ता तद्दिने पूर्णिमा यदि । तदन्ये वासरे त्वेव कृत्तिकोत्सवमाचरेत् । । सङ्क्रान्तिदुष्टमपर्वकं वा तदा पर्वयुक्ता रोहिण्येव ३२१