पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिधौसलेखिकृत-तात्पर्थचिन्तामणिसहितम् [द्वितीय प्रश्ने विष्णुराहस्थे– 'भरणी कृतिकायुक्ता कृतिका पूर्णिमायुना । सा निििनंप्फला त्याज्या दीपदानं निषिध्यते । ३२२ भग्णी कृत्तिकायुक्ता युक्ता पर्वचतुर्दर्श(:) । त्याज्यावेतौ सदा ब्रह्मन् उत्सवं नैव कारयेत् ।। रोहिणी कृतिकायुक्ता पूर्णिमा. कलया कुता । नित्यादौ दीपमारोप्य सर्वसम्पच्छुभावहम् ॥ कृतिकरोहिणीमिथे तद्दिने पूर्णिमा यदि । राजराष्टविवृद्धिम्यात्तत्काले दीपमुत्तमम् ' । इति अथ साम्प्रतं पङ्क्रमविषुवायनादिषु मानदानादिपुण्यकालानणयः क्रियते । यथा कर्कट मकरम्सहः कुम्भोऽलिवृषभम्नुला । मकग्धेति पङ्क्रमाः ' । इति मेषराशिखिनवे: वृषभराशिमवेशम्सड़क्रमः । महमशब्ठस्सामा त्तिः .. द्वादशात्र क्रमाद्विद्याल अयने दक्षिणोत्तरे । चत्वारोऽनन्तरा विष्णुपदाम्युक्षिणोत्तरे । विषुव नत्परं द्वैौ तु चत्वारस्तदनन्नराः । पडशीतिमुखाः प्रोक्ताः पडर्शतिगुणाः फलें: ' || 'विडर्शीतिमुवा: प्रोक्ताविशत्पृर्वास्तु कर्कटे । नाडिका मकरे तु स्युः पुण्या विंशतिरुताः । स्तुप्र्वनन्तरेषुध्वं माक् च षोडश पोडश । मङ्कमेषु च पुष्यास्युः सान्यं विषुवाइयः ।