पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२३ दश प्राक् दश पश्चाख पुण्यास्युष्षडशीतिषु । षष्टिर्नाव्यो ह्यतीतासु पुण्यदा इति कीर्तिताः ।। सङ्कमेऽहन्यहः कृत्स्र पुण्यं स्रानादिकर्मसु । अर्वाङ् निशि तदा चेतु भवेदावर्तनात्सदा ॥ कालं पुरातनस्याहः ऊध्र्वछेदुत्तरेऽहनि । आवर्तनादध:कालनिशीथसमये यदि । पूर्वोत्तराहतियं पुण्यमाहुर्मनीषिणः । अहस्सङ्कमणे. पुण्यमहः कृत्स्र प्रकीर्तितम्। रात्रौ सङ्कमणे पुण्यं दिनार्ध खानदानयोः । पूर्णे चैवार्धरात्रे तु यदा सङ्कमते रविः । तदा दिनद्वयं पुण्यं मुक्ता मकरककैटौ ! ॥ प्रन्थान्तरे – ‘कार्मुकन्तु परित्यज्य नक्रे सङ्कमते रविः । प्रदोषे वाऽर्धरात्रे वा वानं दाने परेऽहनि' । इति

  • एवं च मकरसंक्रमः प्रदोषे वा अर्धरात्रे वा प्राप्तयेत् परेऽहनि

स्रानदानादिकं कर्तव्यमिति सिद्धम् । स्मृत्यन्तरे – ‘प्रत्यूषे वा निशीथे वा यदि कर्कटसड़क्रमः । पूर्वस्सिन्नेव कुर्वीत खानदानादिकं नरः । प्रदोषे वा निशीथे वा मकरे सङ्मो यदि । .पराह एव सर्वत्र पुण्यास्सन्निधनाडिकाः ॥ खायाच्छूद्धश्च दानञ्च विदध्यात्सङ्क्रमेष्वपि। अयने विषुवद्विष्णुपद्योस्तु क्डशीतिषु ॥ सदा मध्ये चाफ्गमे कुर्यात्वानादिकं नरः । विष्णुपयाड्येष्वत्र खानदानादिकं कृतम् ।