पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२४ शातातपः - बालबल्क्यः भरद्वाज: पराशरः स्मृत्यन्तरे बाह्मबल्क्यः श्री श्रीनिवासनखिकृत-तात्पर्यचिन्तामणिसहितम् [द्वितीय प्रश्ने सहस्रगुणमुद्दिष्ट पडशीतिमुखेषु च । विषुक्ययने लक्षगुणं कोटिगुणं भवेत् । तत्तत्सङ्क्रान्तिपूर्वेषु तद्वदेवायनेष्वपि । मकरम्यायनेऽप्यादौ(?) कालः स्रानादिनिश्चयः' ।। 'कुर्यात्सदाऽयने मध्ये विषुवत्यां विधूवति । षडशीत्यामन्त्यभागे स्रानदानादिकः स्मृतः । भविष्यत्ययने दानं वर्तमाने तु सङ्क्रमे । अतीते च व्यतीपाते इतरेषु यथेच्छया' ।। 'शानमिन्दुक्षय दानं सहस्रन्तु दिनक्षये । विषुवे शतसाहस्र व्यतीपातं त्वनन्तकम् । । 'व्यतीपात वैधृतौ च दत्तमक्षयकृद्भवेत्' ।। पुत्रजन्मनि यज्ञे च मृौ मड़क्रमण रवेः । राहोब्ध दर्शने स्रानं प्रशम्तं नान्यदा निशि ।। उपक्रमे लक्षगुण प्रहणं चन्द्रसूर्ययोः । पुण्य कोटिगुणं मध्ये मुक्तिकाले त्वनन्तकम् । पड़कमस्तु निर्शाथ म्यात्षडयामाः पृर्वपश्धिमाः । सङ्क्रान्तिकालो विज्ञेयस्तत्र स्रानादिकं भवेत् ।। गहुदर्शनसङ्कन्तिविषुवात्ययवृद्धिषु । श्वानं नैमित्तिकं ज्ञेयं रात्रावपि न दुष्यांत ' ॥ 'ग्रहणोद्वाहसङ्क्रान्तियात्रार्तिप्रसवेषु च । मान नैमित्तिकं ज्ञेयं रालावपि न दुष्यति । 'राहुदर्शनसङ्क्रान्तिविषुवत्यवृद्धिषु । मानदानादिकं का निशि काम्यत्रतेषु च । ।