पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशः खण्डः] सुमन्तुः – स्मृतिः स्मृत्यन्तरे - श्रावासगृ त्रम् 'रात्रै सानं न कुर्वीत दानचैव विशेषतः । नैमित्तिकन्तु कुर्वीत सानं दानश्च रात्रिषु । यज्ञे विवाहे यात्रायां तथा पुस्तकवाचने । दानान्येतानि शस्तानि रात्रौ देवालये तथा । ग्रहणोद्वाहसङ्क्रान्तियान्नार्तिप्रसवेषु च । श्रवणे चेतिहासस्य रात्रौ दानं प्रशस्यते । अर्धरात्रे तदूर्वे वा सङ्क्रान्तौ दक्षिणायने । पूर्वमेव दिनं ग्राह्य यावन्नोदयते रविः । । अयने विंशतिः पूर्वे मकरे विंशतिः परे । वर्तमाने तुलामेषे नाड्यस्तूभयतो दश । । 'मन्दा मन्दाकिनी ध्वाङ्गी घोरा चैव महोदरी । राक्षसी निश्रिता प्रोक्ता सड़क्रान्तिस्सप्तधा नृप ।। मन्दा ध्रुवेषु विज्ञेया वृद्धौ मन्दाकिनी मता । क्षिप्रे स्वांक्षा विजानीयात् उग्रे घोरा प्रकीर्तिता । चरैर्महोदरी ज्ञेया क्रूरैः ऋक्षेस्तु राक्षसी । मिश्रता चैव विज्ञेया मित्रैः ऋौस्तु सङ्गमे ॥; द्विचतुःपञ्चसप्ताष्टनवद्वादश एव च । क्रमेण घटिका होतास्तत्पुण्यं पारमार्थिकम् ।। क्षिपश्च स्थिरमुञ्च दारुणं चरमेव च । मृदु साधारणन्वृक्षभेदाः सप्त प्रकीर्तिताः' ।। हिरण्यगर्भादिकमुत्तरात्रयं ध्रुवाणि । कराश्विनीवाक्पतिभमभिजिलघूनि । पूर्ववयं भरणी मघा च उग्रम् । भुजङ्गभं नैऋतभमैशमिन्द्रभं तीक्ष्णानि । रेवतीचित्तानुराधामृगशीर्षाणि मृदूनि । कृतिकाविशाखे मिश्रे । श्रवणपुनर्च सूशतभिषक्षनिष्ठास्वातयश्चराणि ।