पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२६ . श्री श्रीनिवासमविकृत-तात्पर्यचिन्तामणिसहितम् [द्वितीय प्रश्ने मन्दादित्रिंशान्नाडिकापयःपुण्यकालप्रतिपादकानि क्चनानि उत्तमोत्तम पुण्यकालमारभ्याधमाधमपृथकालपर्यन्तप्रतिपादकानीत्यवगम्यते । एवमेवात्यन्त पुण्यकालप्रतिपादनाय 'या याः सन्निहता नाड्यस्तास्ताः पुण्यतमाः स्मृताः। शुद्धा 'इनि सन्निहितकालय तमपा प्रतिपादनम् । तथा 'मकरस्यायनेऽप्यादौ ज्ञानादिविधय' इति असहितस्यापि (कालंस्य) बहुषु स्मृतिषु स्रानादिकर्मसु पुण्यतमत्वेन प्रतिपादनम् । यथा – 'सङ्क्रान्तिसमयस्सूक्ष्मो दुज्ञेयः पिशितेक्षणैः । नद्योगादप्यधश्चोर्व त्रिंशन्नाड्यः पवित्रकाः । । इति भविष्योत्तरे 'प्रत्यूषे कर्कटं भानुः प्रदोषे मकरं यदि । सड़क्रमेत् षष्टिनाडयाम्तु पुण्याः पूर्वोत्तराः स्मृताः । इत्यादिवचनानि मुस्थ्यकालासम्भवविक्याणि । 'मुस्ये पम्भवत्यमुळ्यकल्पना योगा । दिति न्यायात् । 'मुस्यकाले यदा कर्तृ कर्म चैव न शक्यते । गौणकालेऽपि कर्तव्यं गौणोऽप्यवदृशो भवेत् । । इत्यादिवचनानां 'स्रानं दानं परेऽहनी' त्यादि वचनानां च का गतिरिनि चेत्-उच्यते । शातातपः – 'सूर्यस्य सड़क्रमे पुण्ये न स्रायाद्यदि मानव । सप्तजन्मसु रोगी स्याद्दुःस्वभागी च जायते ' ॥ इति वचनानुरोधेन व्याधिशोकराजद्रम्युभयपीडितेनापि खानादिकमक्श्यं कर्तव्य मित्यभिप्रायेण परेऽहनीत्युक्तमिति मन्तव्यम् । अन्क्वा बहुवचनक्रोिधः । 'अकाले चेत्कृतं कर्म कालं प्रा-८ पुनः क्रिया । कालानीनन्तु यः कुर्यादकृतं नद्वनिर्दिशेत् । । इश्यकले कृतमकृतमिति घटिकव्यवस्थाभावे तृतीयेऽहन्यपि भवेत् । अतो मन्दादिपुण्यतमकालेष्वेव वानदिकं कार्यमिति सिद्धम् ।