पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२४ नन्क्यिं श्रुनिः यागकालविषयेति चेत्-सत्यम् । 'यज-देवपूजासङ्गति करणदाने विति' यागशब्देन अद्वारकसद्वारकभगक्त्माराधममुच्यते । अद्वारकम् अर्वावतारे दिव्यमङ्गलविग्रहविशिष्टम्य ममाराधनम् । सद्वारकम् – यागादि । श्री श्रीनिवासमलिकृत-तात्पर्यचिन्तामणिसहितम् [द्वितीय प्रश्ने श्रीवैखानसे भृगुः-'अमूर्तश्च ममूर्तश्च द्विविधं कर्म वैदिकम् । अमूर्ताऽम्याहुतिः प्रोक्ता समूर्त वैरपूजनम् ।। ग्वान्तरे– ‘। दवदेवशिन्नुर्विष्णोर्लक्ष्मीशास्य जगत्पते उपयस्त्रिविधः प्रोक्तः पृजायां शृणुत द्विजाः! ।। भानसं होमपजा च बेरपजेति वै श्रुतिः' । टान स्कान्दे – दहरविद्यादिकं मानसिकम् “अमयो वै त्रयी विद्या देवयान पन्था: । इत्यादि । अत्र मुण्डकोपनिषदि – 'क्रियावन्न श्रेविया ब्रह्मनिष्ठाम्स्क्यं जुतः एकर्षेि श्रद्धयन्तः, तेषामेवैतां ब्रह्मविद्यां वदेन । न्यादि श्रयते । नत्र 'क्रियावन्न इनि भगवदागधनाद्रिक्रियावन्न उच्यन्ते ! ' आत्मर्कोड: आत्मनिः क्रियावानप ब्रह्मविदां वरिष्ठः' इति पृर्वमेव प्रतिपादिनम् । अत्र निषेकं गर्भस्कारे जानकर्मक्रियासु च । विधिवत्संम्कृता मन्त्रः चीर्णत्रनमापना । श्रोत्रिया इति विज्ञेयाठाग्वापाराश्च ये द्रिजा. ' ।। इति बोधायनस्मरणात् ' म्वयं जुहुन एकपिं श्रद्धयन्न ' इत्यमृनगधनप्रति पादनाच आराधनत्रयमपि प्रतिपादिनं भवति । 'वैश्वानर्मी महाशाखां स्वमृवं विनियुक्तवान । पद्मभृ पग्मो धाना नभिन्नाराधनत्रयम् । उक्तवान निगमार्थानामाचारं प्रविभागशः । । नि अन: 'सन्धौ यजेन' इत्यादिश्रुतयः मृतविषया अमृतविषयाश्च । कालातिक्रमे दोषः-'कालातीनं तु यः कुर्यात ' इत्यादिना पूर्वमेवोक्त