पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३० मुष्टः- रेबलः – Tन्त्रः- श्री श्रीनिवासभखिकृत-तात्पर्यचिन्तामणिसहितन् [द्वितीय प्रश्ने

  • केशकीटाक्पन्नञ्च मुखमारुतवीजितम् ।

अभोज्यं तद्विजानीयात् भुक्ता चान्द्रायणं चरेत् ॥ उत्थाय च पुनः स्पृष्ट पदा स्पृष्टञ्च लवितम् । अन्ने तद्रक्षसं विद्यात्तस्मातत्परिवर्जयेत् ।। राक्षसोच्छिष्टभुविप्रः सप्तपूर्वान् परानपि । निरये रौरवे घोरे स्वपितृन् पातयिष्यति । तस्मिन्नाचमनं कुर्याद्यस्मिन् भाण्डे स भुक्तवान्(?) । प्रत्युतिष्ठल्यथाचान्तो भुक्तवानासनात्तदा । स्रानं सद्यः प्रकुर्वीत अन्यथाऽप्रयतो भवेत् । 'मुक्ताऽमृतापिधानेति चोर्जस्करमिति ब्रवन् । अर्ध पीत्वा तु गण्डूषमधे त्याज्यं महीतले । रसातलगता नागास्तेन प्रीणन्ति नित्यशः । हस्तं प्रक्षाल्य गण्डूषं पिबेत्स पतितो भवेत् । 'भुक्तोच्छिष्टं समादाय नामन्त्रं किञ्चिदाचमेत् । उच्छिष्टभागधेयेभ्यः सोदकं निर्वपेद्रुवि' ॥ 'रौरवे पुण्यनिलये पद्मार्तुदनिवासिनाम् । अर्थिनामुदकं दत्तमक्षय्यमुपतिष्ठतु । इत्यङ्गुछेन संस्राव्य पाणी प्रक्षाल्य चचमेत । । आषम्यापो गृहीत्वा आदित्याभिमुखं ऑप्राणानाप्यायस्वेत्युद रमभिमृशेत् ।। ३ ।। दक्षिणेन कराकुष्ठाग्रेण 'अणोरणीया' निति दक्षिणपादाङ्गुष्ठ जलं स्रावयेत् ॥ ४ ॥