पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बष्टादशः खण्डः] आचमनविषये विशेषः । भृगुः ।

  • जपहोमप्रदानेषु पितृपिण्डोदकेषु च ।

विमस्समातेष्वाचामेत् सर्वक्स्तुषु चर्वणे' । झातातपः- ‘वन्तलमे फले मूले भुक्तस्नेहावशिष्टके । ताम्बूले चेक्षुदण्डे च नोच्छिष्टो भवनि द्विजः । । मधुपकें च सोमे च प्राणाहुतिषु चाप्सु च । आस्यहोमेषु सर्वेषु नोच्छिष्टो भवति द्विजः । स्मृत्यन्तरे– 'अलिग्धे औषधे जश्धे त्रिभ्धबन्धे च लेपने । नाचामेद्भोजने वृत्ते शुद्धयथै क्रमुकादिषु । अथ हुतानुमन्त्रणम् । गौतमः हुतानुमन्त्रणे कुर्याच्छूद्धायमिति मन्त्रतः । अथाक्षरेण खात्मानं योजयेद्भक्षणेति ह' ।। विष्णुपुराणे – 'स्वस्थः प्रशान्तचित्तस्तु कृतासनपरिग्रहः । अभीष्टदेवतानाञ्च कुर्वीत मरणे नरः ॥ अमिराप्याययेद्धातुं पार्थिवः पवनेरितः । दत्वावकाशं नभसा जरयेदस्तु मे सुखम् । अन्ने बलाय मे भूमिरापोऽन्नमनिलस्य च । भवेत्वेतत्परिणतं ममास्त्क्व्याहृतं सुखम् ॥ प्राणापानसमानानामुदानव्यानयोस्तथा । अत्रं पुष्टिकरं चास्तु ममास्त्वव्याहृतं सुखम्' ।। 'अगतिरमिडवानलध भुक्तं मयाऽले हरयन्त्वशेषम् । सुस्व मे तत्परिणामजातं यच्छत्क्रोगं मम चास्तु देहे? ॥ विष्णुस्समस्तेन्द्रियदेहदेही प्रधानभूतो भगवान् यवैकः । सत्येन तेनात्मशेषमन्ने आरोग्यदं मे परिणाममेतु ॥