पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३४ श्री श्रीनिवासमशित-तात्पर्यचिन्तामणिसहितम् [द्वितीय प्रश्ने तदपक्रियते स यज्ञेन तपसा सुतैः । तपस्वी झकृष्वपि न तु ते विद्यते प्रजाः ॥ त इमे प्रसक्स्वाप्त्यै तब लेोकास्समावृतः । । इति एवं च जायमानश्रुतेः ‘कणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् । अनपाकृत्य मोक्षन्तु सेक्मानः पतत्यधः' । इति मनुस्मरणाद्य ऋणानि त्रीण्यपाकृत्य गन्तव्यम् । अनपकृतऋणत्रयस्य गतिर्नास्तीति माता पिता गुरुः, वाशब्दादन्यो वा निवरयेत्। यद्वा क्विाहयेत् । ननु- 'किं प्रजया करिष्यामः किमर्थ क्यमध्येप्यामः' इति ऋक्यः कषपेबा: इति क्चनात्, देवर्षिभूतात्मनृणां पितृणां न किङ्करो नायमृणी च राजन् । सर्वात्मना यशरणं शरण्यं नारायणं लोकगुरुं प्रपन्नः । ।ः इति स्मतेः, 'यदहरेव विरजेत् तदहरेव मन्नजेत्' इति श्रुतेश्च पूर्वोक्ताश्श्रुतयो मुमुक्षु विक्या न भवन्ति' इति-चेत्-न। जायमानश्रुतिविरोधात् । श्रुत्यन्तरक्रोिधात् । भारतादिक्कनक्रोिधात् । मनुश्चदविरोधात् । सूत्रे च प्रतिपादितत्वात् अनपा कृतऋाक्स्य मुमुक्षुत्यविकारासम्भवात् । अन्यत्राविरोधेनोक्तत्वाच । अतः ताः भुतयः मुमुक्षुश्क्यिाश्च भवन्ति। अवाधीना ' चेति । धावनः-'मुखं वै ब्रा (जस्व संभवोऽनूचानस्य रेतो ब्रावणस्य ऊर्ध नामेरक्तादन्यः । ऊर्ध नाभेस्तेन हैव तत् जायते यड़ाझणानु फ्नति वदधापयति साधु करोति सस्येष्टा शज भवति । अथ यदवाचीनं नाभेः तेन वाऽस्मैरी ब भवति । अपाङ्गेनियमनृपानमोऽसीति न